SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 221 ४९८ चूष (चूष्) पाने। परस्मैपद व. चूषयति चूषयतः चूषयन्ति स. चूषयेत् चूषयेताम् चूषयेयु: प. चूषयतु/चूषयतात् चूषयताम् चूषयन्तु ह्य. अचूषयत् अचूषयताम् अचूषयन् अ. अचूचुषत् अचूचुषताम् अचूचुषन् प. चूषयाञ्चकार चूषयाञ्चक्रतुः चूषयाञ्चक्रुः आ. चूष्यात् चूष्यास्ताम् चूष्यासुः श्व. चूषयिता चूषयितारौ चूषयितार: भ. चूषयिष्यति चूषयिष्यतः चूषयिष्यन्ति क्रि. अचूषयिष्यत् अचूषयिष्यताम् अचूषयिष्यन् आत्मनेपद व. चूषयते चूषयेते स. चूषयेत चूषयेयाताम् चूषयेरन् चूषयताम् चूषयेताम् चूषयन्ताम् अचूषयत अचूषयेताम् अचूषयन्त अचूचुषत अचूचुषेताम् अचूचुषन्त चूषयाञ्चके चूषयाञ्चक्राते चूषयाञ्चक्रिरे चूषयिषीष्ट चूषयिषीयास्ताम् चूषयिषीरन् श्व. चूषयिता चूषयितारौ भ. चूषयिष्यते चूषयिष्येते चूषयिष्यन्ते क्रि. अचूषयिष्यत अचूषयिष्येताम् अचूषयिष्यन्त ४९९ तूष (तूष्) तुष्टौ। भ. तूषयिष्यति तूषयिष्यतः तूषयिष्यन्ति क्रि. अतूषयिष्यत् अतूषयिष्यताम् अतूषयिष्यन् आत्मनेपद व. तूषयते तूषयेते तूषयन्ते स. तूषयेत तूषयेयाताम् तूषयेरन् प. तूषयताम् तूषयेताम् तूषयन्ताम् ह्य. अतूषयत अतूषयेताम् अतूषयन्त अतूतुषत अतूतुषेताम् अतूतुषन्त प. तूषयाञ्चके तूषयाञ्चक्राते तूषयाञ्चक्रिरे तूषयिषीष्ट तूषयिषीयास्ताम् तूषयिषीरन् श्व. तूषयिता तूषयितारौ तूषयितारः भ. तूषयिष्यते तूषयिष्येते तूषयिष्यन्ते क्रि. अतूषयिष्यत अतूषयिष्येताम् अतूषयिष्यन्त ५०० पूष (पूष्) वृद्धौ। चूषयन्ते चूषयितारः श्व. पूषयिता परस्मैपद व. पूषयति पूषयतः पूषयन्ति स. पूषयेत् पूषयेताम् पूषयेयुः पूषयतु/पूषयतात् पूषयताम् पूषयन्तु अपूषयत् अपूषयताम् अपूषयन् अ. अपूपुषत् अपूपुषताम् अपूपुषन् प. पूषयाञ्चकार पूषयाञ्चक्रतुः पूषयाञ्चक्रुः आ. पूष्यात् पूष्यास्ताम् पूष्यासुः पूषयितारौ पूषयितारः भ. पूषयिष्यति पूषयिष्यतः पूषयिष्यन्ति क्रि. अपूषयिष्यत् अपूषयिष्यताम् अपूषयिष्यन् आत्मनेपद पूषयते पूषयेते पूषयेत पूषयेयाताम् पूषयेरन् पूषयताम् पूषयेताम् पूषयन्ताम् अपूषयत अपूषयेताम् अपूषयन्त अपूपुषत अपूपुषताम् अपूपुषन्त प. पूषयाञ्चके पूषयाञ्चक्राते पूषयाश्चक्रिरे आ. पूषयिषीष्ट पूषयिषीयास्ताम् पूषयिषीरन् तूषयन्ति पूषयन्ते परस्मैपद व. तूषयति तूषयत: स. तूषयेत् तूषयेताम् प. तूषयतु/तूषयतात् तूषयताम् ह्य. अतूषयत् अतूषयताम् अतूतुषत् अतूतुषताम् तूषयाञ्चकार तूषयाञ्चक्रतुः आ. तूष्यात् तूष्यास्ताम् २. तूषयिता तूषयेयुः तूषयन्तु अतूषयन् अतूतुषन् तूषयाञ्चक्रुः तूष्यासुः तूषयितारः तूषयितारौ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy