SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (स्वादिगण) 545 ॥ अथ स्वादिगणः ॥ १२८६ धुंग्ट् (सु) अभिषवे। १०७८ धुंक्-वद्रूपाणि । १२८७ पिंग्ट् (सि) बन्धने। ११५० षोच्-वद्रूपाणि । १२८८ शिंग्ट् (शि) निशाने। ११४७ शौच्-वदूपाणि । १२८९ डुमिंग्ट् (मि) प्रक्षेपणे । ६०३ मेंङ्-वदूपाणि । १२९० चिंग्ट् (चि) चयने। आत्वे ३३७ चपवद्रूपाणि तदभावे ७९५ चयिवद्रूपाणि । १२९१ धूग्ट् (धू) कम्पने । परस्मैपद व. धूनयति धूनयतः धूनयन्ति स. धूनयेत् धूनयेताम् धूनयेयुः प. धूनयतु/धूनयतात् धूनयताम् धूनयन्तु ह्य. अधूनयत् अधूनयताम् अधूनयन् अ. अदूधुनत् अदूधुनताम् अदूधुनन् प. धूनयाञ्चकार धूनयाञ्चक्रतुः धूनयाञ्चक्रुः आ. धून्यात् धून्यास्ताम् धून्यासुः श्व. धूनयिता धूनयितारौ धूनयितारः भ. धूनयिष्यति धूनयिष्यतः धूनयिष्यन्ति क्रि. अधूनयिष्यत् अधूनयिष्यताम् अधूनयिष्यन् आत्मनेपद व. धूनयते स. धूनयेत धूनयेयाताम् धूनयेरन् प. धूनयताम् धूनयेताम् धूनयन्ताम् ह्य. अधूनयत अधूनयेताम् अधूनयन्त अ. अदूधुनत अदूधुनेताम अदूधुनन्त प. धूनयाञ्चके धूनयाञ्चक्राते धूनयाञ्चक्रिरे आ. धूनयिषीष्ट धूनयिषीयास्ताम् धूनयिषीरन् श्व. धूनयिता धूनयितारौ धूनयितारः भ. धूनयिष्यते धूनयिष्येते धूनयिष्यन्ते क्रि. अधूनयिष्यत अधूनयिष्येताम् अधूनयिष्यन्त १२९२ स्तुंग्ट् (स्तृ) आच्छादने । परस्मैपद व. स्तारयति स्तारयत: स्तारयन्ति LETTER स. स्तारयेत् स्तारयेताम् स्तारयेयुः प. स्तारयतु/स्तारयतात् स्तारयताम् स्तारयन्तु ह्य. अस्तारयत् अस्तारयताम् अस्तारयन् अ. अतिस्तरत् अतिस्तरताम् अतिस्तरन् प. स्तारयाञ्चकार स्तारयाञ्चक्रतुः स्तारयाञ्चक्रुः आ. स्तार्यात् स्तार्यास्ताम् स्तार्यासुः श्व. स्तारयिता स्तारयितारौ स्तारयितार: भ. स्तारयिष्यति स्तारयिष्यतः स्तारयिष्यन्ति क्रि. अस्तारयिष्यत् अस्तारयिष्यताम् अस्तारयिष्यन् आत्मनेपद व. स्तारयते स्तारयेते स्तारयन्ते स. स्तारयेत स्तारयेयाताम् स्तारयेरन् प. स्तारयताम् स्तारयेताम् स्तारयन्ताम् ह्य. अस्तारयत अस्तारयेताम् अस्तारयन्त अ. अतिस्तरत अतिस्तरेताम अतिस्तरन्त प. स्तारयाञ्चक्रे स्तारयाञ्चक्राते स्तारयाञ्चक्रिरे आ. स्तारयिषीष्ट स्तारयिषीयास्ताम्स्तारयिषीरन् श्व. स्तारयिता स्तारयितारौ स्तारपितार: भ. स्तारयिष्यते स्तारयिष्येते स्तारयिष्यन्ते क्रि. अस्तारयिष्यत अस्तारयिष्येताम् अस्तारयिष्यन्त १२९३ कंग्ट् (कृ) हिंसायाम् । ८८८ डुकंग्वद्रूपाणि । धूनयेते धूनयन्ते १२९४ वृगट् (वृ) वृरणे। व. वारयति स. वारयेत् प. वारयतु/वारयतात् ह्य. अवारयत् अ. अवीवरत् प. वारयाञ्चकार आ. वार्यात् श्व. वारयिता भ. वारयिष्यति क्रि. अवारयिष्यत् परस्मैपद वारयत: वारयन्ति वारयेताम् वारयेयुः वारयताम् वारयन्तु अवारयताम् अवारयन् अवीवरताम् अवीवरन् वारयाञ्चक्रतुः वारयाञ्चक्रुः वार्यास्ताम् वार्यासुः वारयितारौ वारयितार: वारयिष्यतः वारयिष्यन्ति अवारयिष्यताम् अवारयिष्यन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy