SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ 546 धातुरत्नाकर द्वितीय भाग तेगयन्तु तेग्यासुः आत्मनेपद व. वारयते वारयेते वारयन्ते स. वारयेत वारयेयाताम् वारयेरन् प. वारयताम् वारयेताम् वारयन्ताम् ह्य. अवारयत अवारयेताम् अवारयन्त अ. अवीवरत अवीवरेताम अवीवरन्त प. वारयाञ्चके वारयाञ्चक्राते वारयाञ्चक्रिरे आ. वारयिषीष्ट वारयिषीयास्ताम् वारयिषीरन् श्व. वारयिता वारयितारौ वारयितार: भ. वारयिष्यते वारयिष्येते वारयिष्यन्ते क्रि. अवारयिष्यत अवारयिष्येताम् अवारयिष्यन्त __१२९५ हिंट (हि) गतिवृद्ध्योः । ३९३ हयवदूपाणि । १२९६ श्रृंट (श्रु) श्रवणे । परस्मैपद व. श्रावयति श्रावयतः श्रावयन्ति स. श्रावयेत् श्रावयेताम् श्रावयेयुः प. श्रावयतु/श्रावयतात् श्रावयताम् श्रावयन्तु ह्य. अश्रावयत् अश्रावयताम् अश्रावयन् अ. अशिश्रवत् अशिश्रवताम् अशिश्रवन् प. श्रावयाञ्चकार श्रावयाञ्चक्रतुः श्रावयाञ्चक्रुः आ. श्राव्यात् श्राव्यास्ताम् श्राव्यासुः श्व. श्रावयिता श्रावयितारौ श्रावयितारः भ. श्रावयिष्यति श्रावयिष्यतः श्रावयिष्यन्ति क्रि. अश्रावयिष्यत् अश्रावयिष्यताम् अश्रावयिष्यन् आत्मनेपद व. श्रावयते श्रावयेते श्रावयन्ते स. श्रावयेत श्रावयेयाताम् श्रावयेरन् प. श्रावयताम् श्रावयेताम् श्रावयन्ताम् ह्य. अश्रावयत अश्रावयेताम् अश्रावयन्त अ. अशिश्रवत अशिश्रवेताम अशिश्रवन्त प. श्रावयाञ्चक्रे श्रावयाञ्चक्राते श्रावयाञ्चक्रिरे आ. श्रावयिषीष्ट श्रावयिषीयास्ताम् श्रावयिषीरन् श्व. श्रावयिता श्रावयितारौ श्रावयितारः भ. श्रावयिष्यते श्रावयिष्येते श्रावयिष्यन्ते क्रि. अश्रावयिष्यत अश्रावयिष्येताम् अश्रावयिष्यन्त १२९७ टुढुंट् (दु) उपतापे। १२ एंवद्रूपाणि । १२९८ पृट् (पृ) प्रीतौ। ११३४ पंक्वदूपाणि । १२९९ स्पॅट् (स्मृ) पालने च। १८ स्मृवद्रूपाणि। १३०० शक्लृट् (शक्) व्याप्तो। १२८० शकींच् वद्रूपाणि । १३०१ तिकच् (तिक्) हिंसायाम् । ६३२ तिकिवद्रूपाणि । १३०२ तिगट (तिम्) हिंसायाम् । परस्मैपद व. तेगयति तेगयतः तेगयन्ति स. तेगयेत् तेगयेताम् तेगयेयुः प. तेगयतु/तेगयतात् तेगयताम् ह्य. अतेगयत् अतेगयताम् अतेगयन् अ. अतीतिगत् अतीतिगताम् अतीतिगन् प. तेगयाञ्चकार तेगयाञ्चक्रतुः तेगयाञ्चक्रुः आ. तेग्यात् तेग्यास्ताम् श्व. तेगयिता तेगयितारौ तेगयितारः भ. तेगयिष्यति तेगयिष्यतः तेगयिष्यन्ति क्रि. अतेगयिष्यत् अतेगयिष्यताम् अतेगयिष्यन् आत्मनेपद व. तेगयते तेगयेते तेगयन्ते स. तेगयेत तेगयेयाताम् तेगयेरन् प. तेगयताम् तेगयेताम् तेगयन्ताम् ह्य. अतेगयत अतेगयेताम् अतेगयन्त अ. अतीतिगत अतीतिगेताम अतीतिगन्त प. तेगयाञ्चक्रे तेगयाञ्चक्राते तेगयाञ्चक्रिरे आ. तेगयिषीष्ट तेगयिषीयास्ताम् तेगयिषीरन् श्व. तेगयिता तेगयितारौ तेगयितारः भ. तेगयिष्यते तेगयिष्येते. तेगयिष्यन्ते क्रि. अतेगयिष्यत अतेगयिष्येताम् अतेगयिष्यन्त १३०३ षघट् (सघ्) हिंसायाम् । परस्मैपद व. साघयति साघयतः साघयन्ति स. साधयेत् साघयेताम् साघयेयुः प. साघयतु/साघयतात् साघयताम् साघयन्तु श्रावयत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy