SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (स्वादिगण) * ह्य असाघयत् अ. असीषघत् प. साघयाञ्चकार आ. साध्यात् श्व साघयिता भ. साघयिष्यति क्रि. असाघयिष्यत् व. साघयते स. साघयेत प. साघयताम् हा. असाघयत अ. असीषघत प. साघयाञ्चक्रे आ. साघयिषीष्ट व. साघयिता भ. साघयिष्यते क्रि. असाघयिष्यत व. साधयति स. साधयेत् आ. साध्यात् श्व. साधयिता भ. साधयिष्यति क्रि. असाधयिष्यत् असाघयताम् असीषघताम् व. साधयते स. साधयेत असाघयन् असीषघन् साघयाञ्चक्रतुः साघयाञ्चक्रुः साध्यास्ताम् साध्यासुः साघयितारौ साघयितार: साघयिष्यतः साघयिष्यन्ति असाघयिष्यताम् असाघयिष्यन् आत्मनेपद साघयेते असाघयिष्येताम् असाघयिष्यन्त १३०४ राघंट् (राघ्) संसिद्धौ । ११५६ राघंच्-वदूपाणि । १३०५ साधंट् (साध्) संसिद्धौ । परस्मैपद Jain Education International साघयन्ते साघयेयाताम् साघयेरन् साघयेताम् साघयन्ताम् असाघयेताम् असाघयन्त असीषघेताम असीषघन्त साघयाञ्चक्राते साघयाञ्चक्रिरे साघयिषीयास्ताम् साघयिषीरन् साघयितार: साघयिष्यन्ते साधयितारौ साघयिष्येते साधयतः साधा प. साधयतु/ साधयतात् साधयताम् ह्य असाधयत् अ. असीसत् प. साधयाञ्चकार साधयन्ति साधयेयुः साधयन्तु असाधयन् असाधयताम् असीसधताम् असीसधन् साधयाञ्चक्रतुः साधयाञ्चक्रुः साध्यास्ताम् साध्यासुः साधयिता साधयितार: साधयिष्यतः साधयिष्यन्ति असाधयिष्यताम् असाधयिष्यन् आत्मनेपद साधयेते साधयन्ते साधयेयाताम् साधयेरन् प. साधयताम् साधयेताम् साधयन्ताम् ह्य असाधयत असाधयेताम् असाधयन्त अ. असीसधत प. साधयाञ्चक्रे आ. साधयिषीष्ट असीसधेताम असीसधन्त साधयाञ्चक्राते साधयाञ्चक्रिरे साधयिषीयास्ताम् साधयिषीरन् साधयितारौ साधयितार: साधयिष्येते साधयिष्यन्ते श्व. साधयिता भ. साधयिष्यते क्रि. असाधयिष्यत असाधयिष्येताम् असाधयिष्यन्त १३०६ ऋधूट् (ऋध्) वृद्धौ । १९८६ ऋधूच् वरूपाणि । १३०७ आप्लृट् (अप्) व्याप्तौ । परस्मैपद व. आपयति आपयतः स. आपयेत् आपयेताम् प. आपयतु / आपयतात् आपयताम् ह्य. आपयत् आपयताम् अ. आपिपत् आपिताम् प. आपयाञ्चकार आ. आप्यात् श्व आपयिता भ. आपयिष्यति क्रि. आपयिष्यत् व. आपयते स. आपयेत प. आपयताम् ह्य. आपयत अ. आपिपत प. आपयाञ्चक्रे आ. आपयिषीष्ट श्व आपयिता भ. आपयिष्यते क्रि. आपयिष्यत आपयन्ति आपयेयुः आपयन्तु आपयन् आपिपन् For Private & Personal Use Only आपयाञ्चक्रतुः आपयाञ्चक्रुः आप्यास्ताम् आप्यासुः आपयितारौ आपयितारः आपयिष्यतः आपयिष्यन्ति आपयिष्यताम् आपयिष्यन् आत्मनेपद आपयेते 547 आपयन्ते आपयेयाताम् आपयेरन् आपयन्ताम् आप आपताम् आपयन्त आपिपेताम आपिपन्त आपयाञ्चक्राते आपयाञ्चक्रिरे आपयिषीयास्ताम् आपयिषीरन् आपयितारौ आपयितारः आपयिष्येते आपयिष्यन्ते आपयिष्येताम् आपयिष्यन्त १३०८ तृपट् (तृप्) प्रीणने । ११८९ तृपच् वद्रूपाणि । www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy