SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ 548 धातुरत्नाकर द्वितीय भाग कान १३०९ दम्भूट (दम्भ) दम्भे । परस्मैपद व. दम्भयति दम्भयतः दम्भयन्ति स. दम्भयेत् दम्भयेताम् दम्भयेयुः प. दम्भयतु/दम्भयतात् दम्भयताम् दम्भयन्तु ह्य. अदम्भयत् अदम्भयताम् अदम्भयन् अ. अददम्भत् अददम्भताम् अददम्भन् प. दम्भयाञ्चकार दम्भयाञ्चक्रतुः दम्भयाञ्चक्रुः आ. दम्भ्यात् दम्भ्यास्ताम् दम्भ्यासुः श्व. दम्भयिता दम्भयितारौ दम्भयितारः भ. दम्भयिष्यति दम्भयिष्यतः दम्भयिष्यन्ति क्रि. अदम्भयिष्यत् अदम्भयिष्यताम् अदम्भयिष्यन् आत्मनेपद व. दम्भयते दम्भयेते दम्भयन्ते स. दम्भयेत दम्भयेयाताम् दम्भयेरन् प. दम्भयताम् दम्भयेताम् दम्भयन्ताम् ह्य. अदम्भयत अदम्भयेताम् अदम्भयन्त अ. अददम्भत अददम्भेताम अददम्भन्त प. दम्भयाञ्चके दम्भयाञ्चक्राते दम्भयाञ्चक्रिरे आ. दम्भयिषीष्ट दम्भयिषीयास्ताम् दम्भयिषीरन् श्व. दम्भयिता दम्भयितारौ दम्भयितार: भ, दम्भयिष्यते दम्भयिष्येते दम्भयिष्यन्ते क्रि. अदम्भयिष्यत अदम्भयिष्येताम् अदम्भयिष्यन्त १३१० कृवुट् (कृण्व्) हिंसायाम् । परस्मैपद व. कृण्वयति कृण्वयतः कृण्वयन्ति स. कृण्वयेत् कृण्वयेताम् कृण्वयेयुः प. कृण्वयतु/कृण्वयतात् कृण्वयताम् कृण्वयन्तु ह्य. अकृण्वयत् अकृण्वयताम् अकृण्वयन् । अ. अचकृण्वत् अचकृण्वताम् अचकृण्वन् प. कृण्वयाञ्चकार कृण्वयाञ्चक्रतुः कृण्वयाञ्चक्रुः आ. कृण्व्यात् कृण्व्यास्ताम् कृण्व्यासुः श्व. कृण्वयिता कृण्वयितारौ कृण्वयितारः भ. कृण्वयिष्यति कृण्वयिष्यतः कृण्वयिष्यन्ति क्रि. अकृण्वयिष्यत् अकृण्वयिष्यताम् अकृण्वयिष्यन् आत्मनेपद व. कृण्वयते कृण्वयेते कृण्वयन्ते स. कृण्वयेत कृण्वयेयाताम् कृण्वयेरन् प. कृण्वयताम् कृण्वयेताम् कृण्वयन्ताम् ह्य. अकृण्वयत अकृण्वयेताम् अकृण्वयन्त अ. अचकृण्वत अचकृण्वेताम अचकृण्वन्त प. कृण्वयाञ्चके कृण्वयाञ्चक्राते कृण्वयाञ्चक्रिरे आ. कृण्वयिषीष्ट कृण्वयिषीयास्ताम् कृण्वयिषीरन् श्व. कृण्वयिता कृण्वयितारौ कृण्वयितार: भ. कृण्वयिष्यते कृण्वयिष्येते कृण्वयिष्यन्ते क्रि. अकृण्वयिष्यत अकृण्वयिष्येताम् अकृण्वयिष्यन्त १३११ धिवुट् (धिन्व्) गतौ । परस्मैपद व. धिन्वयति धिन्वयतः धिन्वयन्ति स. धिन्वयेत् धिन्वयेताम् धिन्वयेयुः प. धिन्वयतु/धिन्वयतात् धिन्वयताम् धिन्वयन्तु ह्य. अधिन्वयत् अधिन्वयताम् अधिन्वयन् अ. अदिधिन्वत् अदिधिन्वताम् अदिधिन्वन् प. धिन्वयाञ्चकार धिन्वयाश्चक्रतुः धिन्वयाञ्चक्रुः आ. धिन्व्यात् धिन्व्यास्ताम् धिन्व्यासुः श्व. धिन्वयिता धिन्वयितारौ धिन्वयितार: भ. धिन्वयिष्यति धिन्वयिष्यतः धिन्वयिष्यन्ति क्रि. अधिन्वयिष्यत् अधिन्वयिष्यताम् अधिन्वयिष्यन् आत्मनेपद व. धिन्वयते धिन्वयेते धिन्वयन्ते स. धिन्वयेत धिन्वयेयाताम् धिन्वयेरन् प. धिन्वयताम् धिन्वयेताम् धिन्वयन्ताम् ह्य. अधिन्वयत अधिन्वयेताम् अधिन्वयन्त अ. अदिधिन्वत अदिधिन्वेताम अदिधिन्वन्त प. धिन्वयाञ्चक्रे धिन्वयाञ्चक्राते धिन्वयाञ्चक्रिरे आ. धिन्वयिषीष्ट धिन्वयिषीयास्ताम् धिन्वयिषीरन् श्व. धिन्वयिता धिन्वयितारौ धिन्वयितार: भ. धिन्वयिष्यते धिन्वयिष्येते धिन्वयिष्यन्ते क्रि. अधिन्वयिष्यत अधिन्वयिष्येताम् अधिन्वयिष्यन्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy