SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (स्वादिगण) 549 १३१२ अिधृषाट् (धृष्) प्रागल्भ्ये । परस्मैपद व. धर्षयति धर्षयतः धर्षयन्ति स. धर्षयेत् धर्षयेताम् धर्षयेयुः प. धर्षयतु/धर्षयतात् धर्षयताम् धर्षयन्तु ह्य. अधर्षयत् __ अधर्षयताम् अधर्षयन् अ. अदीधृषत् अदीधृषताम् अदीधृषन् प. धर्षयाञ्चकार धर्षयाञ्चक्रतुः धर्षयाञ्चक्रुः आ. धात् धास्ताम् धासुः श्व. धर्षयिता धर्षयितारौ धर्षयितारः भ. धर्षयिष्यति धर्षयिष्यतः धर्षयिष्यन्ति क्रि. अधर्षयिष्यत् अधर्षयिष्यताम् अधर्षयिष्यन् आत्मनेपद व. धर्षयते धर्षयेते धर्षयन्ते स. धर्षयेत धर्षयेयाताम् धर्षयेरन् प. धर्षयताम् धर्षयेताम् धर्षयन्ताम् ह्य. अधर्षयत अधर्षयेताम् अधर्षयन्त अ. अदीधृषत अदीधृषेताम अदीधृषन्त प. धर्षयाञ्चके धर्षयाञ्चक्राते धर्षयाञ्चक्रिरे आ. धर्षयिषीष्ट धर्षयिषीयास्ताम् धर्षयिषीरन् श्व. धर्षयिता धर्षयितारौ धर्षयितार: भ. धर्षयिष्यते धर्षयिष्येते धर्षयिष्यन्ते क्रि. अधर्षयिष्यत अधर्षयिष्येताम् अधर्षयिष्यन्त १३१३ ष्टिघिट (स्तिघ्) आस्कन्दने । परस्मैपद व. स्तेघयति स्तेघयत: स्तेघयन्ति स. स्तेघयेत् स्तेघयेताम् स्तेघयेयुः प. स्तेघयतु/स्तेघयतात् स्तेघयताम् स्तेघयन्तु ह्य. अस्तेघयत् अस्तेघयताम् अस्तेघयन् अ. अतिष्टिघत् अतिष्टिघताम् अतिष्टिघन् प. स्तेघयाञ्चकार स्तेघयाञ्चक्रतुः स्तेघयाञ्चक्रुः आ. स्तेघ्यात् स्तेघ्यास्ताम् स्तेघ्यासुः श्व. स्तेघयिता स्तेघयितारौ स्तेघयितारः भ. स्तेघयिष्यति स्तेघयिष्यतः स्तेघयिष्यन्ति क्रि. अस्तेघयिष्यत् अस्तेघयिष्यताम् अस्तेघयिष्यन् आत्मनेपद व. स्तेघयते स्तेघयेते स्तेघयन्ते स. स्तेघयेत स्तेघयेयाताम् स्तेघयेरन् प. स्तेघयताम् स्तेघयेताम् स्तेघयन्ताम् ह्य. अस्तेघयत अस्तेघयेताम् अस्तेघयन्त अ. अतिष्टिघत अतिष्टिघेताम अतिष्टिघन्त प. स्तेघयाञ्चके स्तेघयाञ्चक्राते स्तेघयाञ्चक्रिरे आ. स्तेघयिषीष्ट स्तेघयिषीयास्ताम् स्तेघयिषीरन् श्व. स्तेघयिता स्तेघयितारौ स्तेघयितार: भ. स्तेघयिष्यते स्तेघयिष्येते स्तेघयिष्यन्ते क्रि. अस्तेघयिष्यत अस्तेघयिष्येताम् अस्तेघयिष्यन्त १३१४ अशौटि (अश्) व्याप्तौ । परस्मैपद व. आशयति आशयतः आशयन्ति स. आशयेत् आशयेताम् आशयेयुः प. आशयतु/आशयतात् आशयताम् आशयन्तु ह्य. आशयत् आशयताम् आशयन् अ. आशिशत् आशिशताम् आशिशन् प. आशयाञ्चकार आशयाञ्चक्रतुः आशयाञ्चक्रुः आ. आश्यात् आश्यास्ताम् __आश्यासुः श्व. आशयिता आशयितारौ आशयितार: भ. आशयिष्यति आशयिष्यतः आशयिष्यन्ति क्रि. आशयिष्यत् आशयिष्यताम् आशयिष्यन् आत्मनेपद व. आशयते आशयेते आशयन्ते स. आशयेत आशयेयाताम् आशयेरन प. आशयताम् आशयेताम् आशयन्ताम् ह्य. आशयत आशयेताम् आशयन्त अ. आशिशत आशिशेताम आशिशन्त प. आशयाञ्चक्रे आशयाञ्चक्राते आशयाश्चक्रिरे आ. आशयिषीष्ट आशयिषीयास्ताम् आशयिषीरन् श्व. आशयिता आशयितारौ आशयितारः भ. आशयिष्यते आशयिष्येते आशयिष्यन्ते क्रि. आशयिष्यत आशयिष्येताम् आशयिष्यन्त ॥ इति स्वादिगणः सम्पूर्णः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy