SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ 544 श्व शाकयिता भ. शाकयिष्यते क्रि. अशाकयिष्यत ।। अथ जान्तः ॥ १२८१ शुच्गैच् (शुच्) पूतिभावे । ९९ शुचवद्रूपाणि । ॥ अथ जान्तः ॥ शाकयितारौ शाकयितारः शाकयिष्येते शाकयिष्यन्ते अशाकयिष्येताम् अशाकयिष्यन्त १२८२ रञ्जींच् (रञ्ज्) रागे । ८९६ रञ्जीवदूपाणि अथ पान्तः। १२८३ शपींच् (शप्) आक्रोशे । ९१६ शपवद्रूपाणि अथ शान्त: । १२८४ मृषींच् (मृष्) ततिक्षायाम्। ५२८ मृष्वद्रूपाणि । ॥ अथ हान्तः ॥ १२८५ णहींच् (नह) बन्धने । व. नाहयते स. नाहयेत प. नाहयताम् ह्य. अनाहयत अ. अनीनहत प. नाहयाञ्चक्रे आ. नाहयिषीष्ट श्व. नाहयिता भ. नाहयिष्यते क्रि. अनाहयिष्यत व. नाहयति नाहयत: स. नाहयेत् नाहयेताम् प. नाहयतु / नाहयतात् नाहयताम् ह्य. अनाहयत् अनाहयताम् अ. अनीनहत् अनी हाम् प. नाहयाञ्चकार आ. नाह्यात् श्व. नाहयिता भ. नाहयिष्यति क्रि. अनाहयिष्यत् Jain Education International परस्मैपद नाहयन्ति नाहयेयुः नाहयन्तु अनाहयन् अनीनहन् नाहयाञ्चक्रुः नाहयाञ्चक्रतुः नाह्यास्ताम् नाह्यासुः नाहयितारौ नाहयितार: नाहयिष्यतः नाहयिष्यन्ति अनाहयिष्यताम् अनाहयिष्यन् आत्मनेपद नाहयेते नाहयन्ते नाहयेयाताम् नाहयेरन् हाम् नाहयन्ताम् अनाहताम् अनाहयन्त अनीनहेताम अनीनहन्त नाहयाञ्चक्राते नाहयाञ्चक्रिरे नाहयिषीयास्ताम् नाहयिषीरन् नाहयितारौ नाहयितार: नाहयिष्यन्ते नाहयिष्येते अनाहयिष्येताम् अनाहयिष्यन्त For Private & Personal Use Only धातुरत्नाकर द्वितीय भाग श्रीमत्तपोगणगगनाङ्गणगगनमणिसार्वसार्वज्ञशासनसार्वभौम तीर्थरक्षणपरायणविद्यापीठादिप्रस्थानपञ्चकसमाराधक संविग्नशाखीय - आचार्यचूडामणिअखण्डविजयश्रीमद्गुरुराजश्रीविजयनेमिसूरीश्वरचरणेन्दिरामन्दिरेन्दिन्दिरायमाणान्तिषन्मुनिलावण्यविजयविरचितस्य धातुरत्नाकरस्य णिगन्तरूपपरम्पराप्रकृतिनिरूपणे द्वितीयभागे दिवादिगण: सम्पूर्ण: । **** www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy