SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (दिवादिगण) 543 चूरयेते चूरयन्ते प. चूरयतु/चूरयतात् चूरयताम् चूरयन्तु ह्य. अचूरयत् अचूरयताम् अचूरयन् अ. अचूचुरत् __ अचूचुरताम् अचूचुरन् प. चूरयाशकार चूरयाञ्चक्रतुः चूरयाञ्चक्रुः आ. चूर्यात् चूर्यास्ताम् चूर्यासुः १. चूरयिता चूरयितारौ चूरयितारः भ. चूरयिष्यति चूरयिष्यतः चूरयिष्यन्ति क्रि. अचूरयिष्यत् अचूरयिष्यताम् अचूरयिष्यन् आत्मनेपद व. चूरयते स. चूरयेत चूरयेयाताम् चूरयेरन् प. चूरयताम् चूरयेताम् चूरयन्ताम् ह्य. अचूरयत अचूरयेताम् अचूरयन्त अ. अचूचुरत अचूचुरेताम अचूचुरन्त प. चूरयाञ्चक्रे चूरयाञ्चक्राते चूरयाञ्चक्रिरे आ. चूरयिषीष्ट चूरयिषीयास्ताम् चूरयिषीरन् २. चूरयिता चूरयितारौ चूरयितार: भ. चूरयिष्यते चूरयिष्येते चूरयिष्यन्ते क्रि. अचूरयिष्यत अचूरयिष्येताम् अचूरयिष्यन्त ॥ अथ शान्ताश्चत्वारः ॥ १२७६ किशिच् (क्विश्) उपतापे। ८३१ केशिवदूपाणि । १२७७ लिशिंच् (लिश्) अल्पत्वे । परस्मैपद व. लेशयति लेशयतः लेशयन्ति स. लेशयेत् लेशयेताम प. लेशयतु/लेशयतात् लेशयताम् लेशयन्तु ह्य. अलेशयत् अलेशयताम् अलेशयन् अ. अलीलिशत् अलीलिशताम् अलीलिशन् प. लेशयाञ्चकार लेशयाञ्चक्रतुः लेशयाञ्चक्रुः आ. लेश्यात् लेश्यास्ताम् लेश्यासुः व. लेशयिता लेशयितारौ लेशयितार: भ. लेशयिष्यति लेशयिष्यतः लेशयिष्यन्ति क्रि. अलेशयिष्यत् अलेशयिष्यताम् अलेशयिष्यन् आत्मनेपद व. लेशयते लेशयेते लेशयन्ते स. लेशयेत लेशयेयाताम् लेशयेरन् प. लेशयताम् लंशयेताम् लेशयन्ताम् ह्य. अलेशयत अलेशयेताम् अलेशयन्त अ. अलीलिशत अलीलिशेताम अलीलिशन्त प. लेशयाञ्चक्रे लेशयाञ्चक्राते लेशयाञ्चक्रिरे आ. लेशयिषीष्ट लेशयिषीयास्ताम् लेशयिषीरन् श्व. लेशयिता लेशयितारौ लेशयितार: भ. लेशयिष्यते लेशयिष्येते लेशयिष्यन्ते क्रि. अलेशयिष्यत अलेशयिष्येताम् अलेशयिष्यन्त १२७८ काशिच् (काश्) दीप्तौ । ४९० कशवद्रूपाणि। १२७९ वाशिच् (वाश्) शब्दे । ११०१ वशक्वद्रूपाणि । ॥अथ कान्ताः ॥ १२८० शकींच् (शक्) मर्षणे । परस्मैपद व. शाकयति शाकयतः शाकयन्ति स. शाकयेत् शाकयेताम शाकयेयुः प. शाकयतु/शाकयतात् शाकयताम् शाकयन्तु ह्य. अशाकयत् अशाकयताम् अशाकयन् अ. अशीशकत् अशीशकताम् अशीशकन् प. शाकयाञ्चकार शाकयाञ्चक्रतुः शाकयाञ्चक्रुः आ. शाक्यात् शाक्यास्ताम् शाक्यासुः श्व. शाकयिता शाकयितारौ शाकयितार: भ. शाकयिष्यति शाकयिष्यतः शाकयिष्यन्ति क्रि. अशाकयिष्यत् अशाकयिष्यताम् अशाकयिष्यन् आत्मनेपद व. शाकयते शाकयेते शाकयन्ते स. शाकयेत शाकयेयाताम् शाकयेरन् शाकयताम् शाकयेताम् शाकयन्ताम् ह्य. अशाकयत अशाकयेताम् अशाकयन्त अ. अशीशकत अशीशकेताम अशीशकन्त प. शाकयाञ्चक्रे शाकयाञ्चक्राते शाकयाञ्चक्रिरे आ. शाकयिषीष्ट शाकयिषीयास्ताम् शाकयिषीरन् लेशयेयुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy