________________
542
ह्य. अगूरयत्
अ.
अजूगुरत्
प. गूरयाञ्चकार आ. गूर्यात्
श्व. गूरयिता
भ. गूरयिष्यति
क्रि. अगूरयिष्यत्
व. गूर स. गूरयेत
प.
गूरयताम्
ह्य. अगूरयत
अ. अजूगुरत
प. गूरयाञ्चक्रे
आ. गूरयिषीष्ट
व. गूरयिता
भ. गूरयिष्यते
क्रि. अगूरयिष्यत
ह्य. अशूरयत्
अ. अशृशुरत्
प. शूरयाञ्चकार
आ. शूर्यात्
व. शूरयिता भ. शूरयिष्यति
क्रि. अशूरयिष्यत्
अगूरयताम् अगूरयन्
अजूगुरताम्
अजूगुरन्
गूरयाञ्चक्रतुः
गूरयाञ्चक्रुः
सूर्यास्ताम्
र्यासुः
गूरयितारौ
गूरयितार:
गूरयिष्यतः
गूरयिष्यन्ति
अगूरयिष्यताम् अगूरयिष्यन्
आत्मनेपद
येते
१२७३ शूरैचि (शूर्) स्तम्भे ।
परस्मैपद
व. शूरयते स. शूरयेत
प. शूरयताम्
रयते
गूरयेयाताम् गूरयेरन्
गूरयेताम्
व. शूरयति
शूरयत: शूरयन्ति शूरयेताम्
स. शूरयंत्
शूरयेयुः
प. शूरयतु / शूरयतात् शूरयताम् शूरयन्तु
Jain Education International
गूरयन्ताम्
अम्
अगूरयन्त
अजूगुरेताम अजूगुरन्त
गूयाञ्चक्र
गूरयाञ्चक्रिरे
गूरयिषीयास्ताम् गूरयिषीरन्
रयितारौ गूरयितार: गूरयिष्येते
गूरयिष्यन्ते
अगूरयिष्येताम् अगूरयिष्यन्त
अशूरयताम् अशूरयन्
अशूशुरताम् अशूशुरन्
शूरयाञ्चक्रतुः
शूरयाञ्चक्रुः
शूर्यास्ताम्
शूर्यासुः
शूरयितारौ
शूरयितार:
शूरयिष्यन्ति
शूरयिष्यतः अशूरयिष्यताम् अशूरयिष्यन्
आत्मनेपद
शूरयेते
शूरयन्ते
शूरयेयाताम् शूरयेरन्
शूरयेताम्
शूरयन्ताम्
ह्य. अशूरयत
अ. अशूशुरत्
प.
शूरयाञ्चक्रे
आ. शूरयिषीष्ट
श्व. शूरयिता
भ. शूरयिष्यते
क्रि. अशूरयिष्यत
व. तूरयति
स. तूरयेत्
१२७४
प.
ह्य. अतूरयत्
अ. अतूतुरत्
तूरयतु/तूरयतात्
प. तूरयाञ्चकार
आ. तूर्या
श्व. तूरयिता
भ. तूरयिष्यति
क्रि. अतूरयिष्यत्
व. तूरयते
स. तूरयेत
प. तूरयताम्
ह्य. अतूरयत
अ. अतूतुरत
प. तूरयाञ्चक्रे
आ. तूरयिषीष्ट
श्व. तूरयिता
भ. तूरयिष्यते
क्रि. अतूरयिष्यत
व. चूरयति स. चूरयेत्
For Private & Personal Use Only
धातुरत्नाकर द्वितीय भाग
अशूरयेताम्
अशूरयन्त
अशूशुरन्त
अशूशुरेताम् शूरयाञ्चक्राते शूरयाञ्चक्रिरे
शूरयिषीयास्ताम् शूरयिषीरन्
शूरयितारौ शूरयितार:
शूरयिष्येते शूरयिष्यन्ते
अशूरयिष्येताम् अशूरयिष्यन्त तूरैचि (तूर्) त्वरायाम् ।
परस्मैपद
तूरयतः
तूरयेताम्
तूरयताम्
अतूरयताम्
तूरयन्ति
तूरयेयुः
तूरयन्तु
अतूरयन्
अतूतुरताम्
अतूतुरन्
तूरयाञ्चक्रतुः
तूरयाञ्चक्रुः
तूर्यास्ताम्
तूर्यासुः
तूरयितारौ
तूरयितार:
तूरयिष्यतः तूरयिष्यन्ति
अतूरयिष्यताम् अतूरयिष्यन् आत्मनेपद
तूरयेते
तूरयन्ते
राम् तूरयेरन्
तूरयेताम्
अतूरयेताम्
अतूतुरेताम
अतूतुरन्त
तूरयाञ्चक्राते तूरयाञ्चक्रिरे तूरयिषीयास्ताम् तूरयिषीरन्
तूरयन्ताम्
अतूरयन्त
तूरयितारौ तूरयितार: तूरयिष्येते तूरयिष्यन्ते
अतूरयिष्येताम् अतूरयिष्यन्त
चूरयतः
चूरयेताम्
१२७५ चूरैचि (चूर्) दाहे ।
परस्मैपद
चूरयन्ति
चूरयेयुः
www.jainelibrary.org