SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (दिवादिगण) 541 धूरयन्ति अ. अजूघुरत् अजूघुरताम् अजूघुरन् प. धूरयाञ्चकार घूरयाञ्चक्रतुः घूरयाञ्चक्रुः आ. घृर्यात् घूर्यास्ताम् घूर्यासुः 9. घूरयिता घूरयितारौ घूरयितारः भ. घूरयिष्यति घूरयिष्यतः घूरयिष्यन्ति क्रि. अघृरयिष्यत् अघूरयिष्यताम् अघूरयिष्यन् आत्मनेपद व. घूरयते घूरयेते घूरयन्ते स. घूरयेत घूरयेयाताम् घूरयेरन् प. घूरयताम् घूरयेताम् घूरयन्ताम् ह्य. अघूरयत अघूरयेताम् अघूरयन्त अ. अजूधुरत अजूघुरेताम अजूधुरन्त प. घूरयाञ्चक्रे घूरयाञ्चक्राते घूरयाञ्चक्रिरे आ. घूरयिषीष्ट घूरयिषीयास्ताम् घूरयिषीरन् श्व. घूरयिता घूरयितारौ घूरयितारः भ. घूरयिष्यते घूरयिष्येते घूरयिष्यन्ते क्रि. अघूरयिष्यत अघूरयिष्येताम् अघूरयिष्यन्त १२७० जूरैचि (जुर) जरायाम् । परस्मैपद व. जूरयति जूरयत: स. जूरयेत् जूरयेताम् जूरयेयुः प. जूरयतु/जूरयतात् जूरयताम् जूरयन्तु ह्य. अजूरयत् अजूरयताम् अजूरयन् अ. अजूजुरत् अजूजुरताम् अजूजुरन् प. जूरयाञ्चकार जूरयाञ्चक्रतुः जूरयाञ्चक्रुः आ. जूर्यात् जूर्यास्ताम् जूर्यासुः श्व. जूरयिता जूरयितारौ जूरयितारः भ. जूरयिष्यति जूरयिष्यतः जूरयिष्यन्ति क्रि. अजूरयिष्यत् अजूरयिष्यताम् अजूरयिष्यन् आत्मनेपद व. जूरयते जूरयेते जूरयन्ते स. जूरयेत जूरयेयाताम् जूरयेरन् प. जूरयताम् जूरयेताम् जूरयन्ताम् ह्य. अजूरयत अजूरयेताम् अजूरयन्त अ. अजूजुरत अजूजुरेताम अजूजुरन्त प. जूरयाञ्चक्रे जूरयाञ्चक्राते जूरयाञ्चक्रिरे आ. जूरयिषीष्ट जूरयिषीयास्ताम् जूरयिषीरन् श्व. जूरयिता जूरयितारौ जूरयितारः भ. जूरयिष्यते जूरयिष्येते जूरयिष्यन्ते क्रि. अजूरयिष्यत अजूरयिष्येताम् अजूरयिष्यन्त १२७१ धूरैचि (धूर) गतौ । परस्मैपद व. धूरयति धूरयतः स. धूरयेत् धूरयेताम् धूरयेयुः प. धूरयतु/धूरयतात् धूरयताम्। धूरयन्तु ह्य. अधूरयत् अधूरयताम् अधूरयन् अ. अदूधुरत् अदूधुरताम् अदूधुरन् प. धूरयाञ्चकार धूरयाञ्चक्रतुः धूरयाञ्चक्रुः आ. धूर्यात् धूर्यास्ताम् धूर्यासुः श्व. धूरयिता धूरयितारौ धूरयितार: भ. धूरयिष्यति धूरयिष्यतः धूरयिष्यन्ति क्रि. अधूरयिष्यत् अधूरयिष्यताम् अधूरयिष्यन् आत्मनेपद | व. धूरयते धूरयेते स. धूरयेत धूरयेयाताम् धूरयेरन् प. धूरयताम् धूरयेताम् धूरयन्ताम् ह्य. अधूरयत अधूरयेताम् अधूरयन्त अ. अदूधुरत अदूधुरेताम अदूधुरन्त प. धूरयाञ्चक्रे धूरयाञ्चक्राते धूरयाञ्चक्रिरे आ. धूरयिषीष्ट धूरयिषीयास्ताम् धूरयिषीरन् श्व. धूरयिता धूरयितारौ धूरयितारः भ. धूरयिष्यते धूरयिष्येते धूरयिष्यन्ते क्रि. अधूरयिष्यत अधूरयिष्येताम् अधूरयिष्यन्त १२७२ गूरैचि (गूर) गतौ । परस्मैपद व. गूरयति गूरयत: गूरयन्ति स. गूरयेत् गूरयेताम् गूरयेयुः प. गूरयतु/गूरयतात् गूरयताम् गूरयन्तु जूरयन्ति धूरयन्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy