SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ 540 भ. जनयिष्यति क्रि. अजनयिष्यत् व. जनयते स. जनयेत प. जनयताम् ह्य. अजनयत अ. अजीजनत प. जनयाञ्चक्रे आ. जनयिषीष्ट श्व. जनयिता भ. जनयिष्यते क्रि. अजनयिष्यत आ. दीप्यात् श्व दीपयिता व. दीपयति स. दीपयेत् प. दीपयतु / दीपयतात् ह्य. अदीपयत् अ. अदीदिपत् प. दीपयाञ्चकार भ. दीपयिष्यति क्रि. अदीपयिष्यत् व. दीपयते स. दीपयेत प. दीपयताम् ह्य. अदीपयत अ. अदीदिपत प. दीपयाञ्चक्रे आ. दीपयिषीष्ट जनयिष्यतः जनयिष्यन्ति अजनयिष्यताम् अजनयिष्यन् आत्मनेपद जनयेते १२६६ दीपैचि (दीप्) दीप्तौ । Jain Education International जनयन्ते जनयेयाताम् जनयेरन् जनताम् जनयन्ताम् अजनताम् अजनयन्त अजीजनेताम अजीजनन्त जनयाञ्चक्राते जनयाञ्चक्रिरे जनयिषीयास्ताम् जनयिषीरन् जनयितारः जनयिष्यन्ते जनयितारौ जनयिष्येते अजनयिष्येताम् अजनयिष्यन्त ॥ अथ पान्तौ ॥ परस्मैपद दीपयतः दीपयन्ति दीपयेताम् दीपयेयुः दीपयताम् दीपयन्तु अदीयताम् अदीपयन् अदीदिपताम् अदीदिपन् दीपयाञ्चक्रतुः दीपयाञ्चक्रुः दीप्यास्ताम् दीप्यासुः दीपयितारौ दीपयितारः दीपयिष्यतः दीपयिष्यन्ति अदीपयिष्यताम् अदीपयिष्यन् आत्मनेपद दीपयेते दीपयन्ते दीपयेयाताम् दीपयेरन् दीपयेताम् दीपयन्ताम् अदीपयेताम् अदीपयन्त अदीदिपेताम अदीदिपन्त दीपयाञ्चक्राते दीपयाञ्चक्रिरे दीपयिषीयास्ताम् दीपयिषीरन् धातुरत्नाकर द्वितीय भाग दीपयितार: दीपयिष्यन्ते अदीपयिष्येताम् अदीपयिष्यन्त १२६७ तपिंच् (तप्) ऐश्वर्ये वा ! ३३३ तप्वद्रूपाणि । ॥ अथ रान्ता अष्टौ ॥ १२६८ पूरैचि (पुर्) आप्यायने । परस्मैपद श्व. दीपयिता भ. दीपयिष्यते क्रि. अदीपयिष्यत व. पूरयति स. पूरयेत् प. ह्य. अपूरयत् अ. अपूपुरत् प. पूरयाञ्चकार आ. पूर्या श्व. पूरयिता भ. पूरयिष्यति क्रि. अपूरयिष्यत् पूरयतु / पूरयतात् व. पूरयते स. पूरयेत प. पूरयताम् ह्य. अपूरयत अ. अपूपुरत प. पूरयाञ्चक्रे आ. पूरयिष्ट श्व. पूरयिता भ. पूरयिष्यते क्रि. अपूरयिष्यत व. घू स. घूरयेत् प. घूरयतु/ घूरयतात् ह्य. अघूरयत् दीपयितारौ दीपयिष्येते For Private & Personal Use Only पूरयन्ति पूरयेयुः पूरयतः पूरयेताम् पूरयताम् पूरयन्तु अपूरयताम् अपूरयन् अपूपुरताम् अपूपुरन् पूरयाञ्चक्रतुः पूरयाञ्चक्रुः पूर्यास्ताम् पूर्यासुः पूरयितारौ पूरयितार: पूरयिष्यतः पूरयिष्यन्ति अपूरयिष्यताम् अपूरयिष्यन् आत्मनेपद पूरयेते पूर पूरयेताम् अपूरयेताम् पूरयन्ते पूरयेरन् पूरयन्ताम् अपूरयन्त अपूपुरेताम अपूपुरन्त पूराञ्च पूरयाञ्चक्रिरे १२६९ घूरैचि (घुर्) जरायाम् । परस्मैपद पूरयिषीयास्ताम् पूरयिषीरन् पूरयितारौ पूरयितार: पूरयिष्येते पूरयिष्यन्ते अपूरयिष्येताम् अपूरयिष्यन्त घूरयत: घूरयेताम् घूरयताम् अघूरयताम् घूरयन्ति घूरयेयुः घूरयन्तु अघूरयन् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy