SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (दिवादिगण) अ. अचीखिदत प. खेदयाञ्चक्रे आ. खेदयिषीष्ट श्व खेदयिता भ. खेदयिष्यते क्रि. अखेदयिष्यत ॥ अथ धान्तास्त्रयः ॥ १२६० युधिंच् सम्प्रहारे चल्याहारेतिपरस्मैपदे । अ. अयूयुधत् प. योधयाञ्चकार आ. योध्यात् श्व. योधयिता भ. योधयिष्यति क्रि. अयोधयिष्यत् व. योधयति स. योधयेत् प. योधयतु / योधयतात् योधयताम् ह्य. अयोधयत् अयोधयताम् व. योधयते स. योधयेत प. योधयताम् ह्य. अयोधयत अ. अयूयुधत प. योधयाञ्चक्रे आ. योधयिषीष्ट श्व. योधयिता भ. योधयिष्यते क्रि. अयोधयिष्यत अचीखिदेताम अचीखिदन्त खेदयाञ्चक्रिरे खेदयिषीयास्ताम् खेदयिषीरन् अ. अरूरुधत् खेदयाञ्चक्राते प. रोधयाञ्चकार खेदयितारः खेदयिष्यन्ते अखेदयिष्येताम् अखेदयिष्यन्त खेदयितारौ खेदयिष्येते व. रोधयति स. रोधयेत् Jain Education International परस्मैपद योधयतः यो अयूयुधताम् अयूयुधन् योधयाञ्चक्रतुः योधयाञ्चक्रुः योध्यास्ताम् योध्यासुः योधयितारौ योधयितारः योधयिष्यतः योधयिष्यन्ति अयोधयिष्यताम् अयोधयिष्यन् आत्मनेपद योधयेते योधयन्ति योधयेयुः योधयन्तु अयोधयन् योधयन्ते योधयेयाताम् योधयेरन् योधयेताम् योधयन्ताम् अयोधयेताम् अयोधयन्त अयूयुधन्त अयुधेताम योधयाञ्चक्राते योधयाञ्चक्रिरे १२६१ अनोरुधिंच् (अनु-रुघ) कामे । योधयिषीयास्ताम् योधयिषीरन् योधयितारौ योधयितारः योधयिष्येते योधयिष्यन्ते अयोधयिष्येताम् अयोधयिष्यन्त परस्मैपद रोधयतः रोधयेताम् रोधयन्ति रोधयेयुः प रोधयतु/रोधयतात् रोधयताम् ह्य. अरोधयत् आ. रोध्यात् श्व. रोधयिता भ. रोधयिष्यति क्रि. अरोधयिष्यत् व. रोधयते स. रोधयेत प. रोधयताम् ह्य. अरोधयत अ. अरुरुधत प. रोधयाञ्चक्रे आ. रोधयिषीष्ट श्व. रोधयिता भ. रोधयिष्यते क्रि. अरोधयिष्यत व जनयति स. जनयेत् प. जनयतु / जनयतात् ह्य. अजनयत् अ. अजीजनत् प. जनयाञ्चकार अरुरुधेताम अरूरुधन्त रोधयाञ्चक्राते रोधयाञ्चक्रिरे रोधयिषीयास्ताम् रोधयिषीरन् रोधयितारौ रोधयितार: रोधयिष्येते रोधयिष्यन्ते अरोधयिष्येताम् अरोधयिष्यन्त १२६२ बुधिंच् (बुध्) ज्ञाने । ९१२ बुधग्वद्रूपाणि । ॥ अथ मान्तास्त्रयः ॥ १२६३ मनिच् (मन्) ज्ञाने। ७४९ वद्रूपाणि । १२६४ अनिच् (अन्) प्राणने । १०८९ अनक्वद्रूपाणि । ।। चल्याहारार्थेति परस्मैपदम् ॥ १२६५ जनैचि (जन्) प्रादुर्भावे । परस्मैपद आ. जन्यात् श्व जनयिता रोधयन्तु अरोधयताम् अरोधयन् For Private & Personal Use Only अरूरुधताम् अरुरुधन् रोधयाञ्चक्रतुः रोधयाञ्चक्रुः रोध्यास्ताम् रोध्यासुः रोधयितारः रोधयितारौ रोधयिष्यतः रोधयिष्यन्ति अरोधयिष्यताम् अरोधयिष्यन् आत्मनेपद रोधयेते रोधयन्ते रोधयेयाताम् रोधयेरन् रोधयेताम् रोधयन्ताम् अरोधयेताम् अरोधयन्त जनयन्ति जनयेयुः जनयन्तु अजनयन् अजीजनन् जनयाञ्चक्रतुः जनयाञ्चक्रुः जन्यास्ताम् जन्यासुः जनयिता जनयितारः 539 जनयतः जनताम् जनयताम् अजनयताम् अजीजनताम् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy