SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ 538 १२५५ सृजिंच् (सृज्) विसर्गे । परस्मैपद व. सर्जयति सर्जयतः स. सर्जयेत् सर्जयेताम् प सर्जयतु / सर्जयतात् सर्जयताम् ह्य असर्जयत् असर्जयताम् अ. असीसृजत् प. सर्जयाञ्चकार आ. सत् श्र. सर्जयिता भ. सर्जयिष्यति क्रि. असर्जयिष्यत् व. सर्जयते स. सर्जयेत प. सर्जयताम् ह्य असर्जयत अ. असीसृजत प. सर्जयाञ्चक्रे आ. सर्जयिषीष्ट श्र. सर्जयिता भ. सर्जयिष्यते क्रि. असर्जयिष्यत व पादयति स. पादयेत् असीसृजताम् असीसृजन् सर्जयाञ्चक्रतुः सर्जयाञ्चक्रुः सर्ज्यास्ताम् सर्ज्यासुः सर्जयितारौ सर्जयितारः सर्जयिष्यतः सर्जयिष्यन्ति असर्जयिष्यताम् असर्जयिष्यन् आत्मनेपद सर्जयेते सर्जयन्ति सर्जयेयुः सर्जयन्तु असर्जयन् सर्जयन्ते सर्जयेयाताम् सर्जयेरन् सर्जयेताम् सर्जयन्ताम् असर्जयेताम् असर्जयन्त Jain Education International असीसृजेताम असीसृजन्त सर्जयाञ्चक्राते सर्जयाञ्चक्रिरे सर्जयिषीयास्ताम् सर्जयिषीरन् सर्जयितारः सर्जयिष्यन्ते असर्जयिष्येताम् असर्जयिष्यन्त सर्जयितारौ सर्जयिष्येते ॥ अथ तान्ताः ॥ १२५६ वृतूचि (वृत्) वरणे । ९५५ वृत्डवद्रूपाणि । ॥ अथ दान्तास्त्रयः ॥ १२५७ पदिंच् (पद्) गतौ । परस्मैपद पादयतः पादयेताम् प. पादयतु/पादयतात् पादयताम् ह्य. अपादयत् अ. अपीपदत् प. पादयाञ्चकार पादयन्ति पादयेयुः पादयन्तु अपादयन् अपादयताम् अपीपदताम् अपीपदन् पादयाञ्चक्रतुः पादयाञ्चक्रुः आ. पाद्यात् श्व. पादयिता भ. पादयिष्यति क्रि. अपादयिष्यत् व. पादयते स. पादयेत प. पादयताम् ह्य. अपादयत अ. अपीपदत प. पादयाञ्चक्रे आ. पादयिषीष्ट श्व पादयिता भ. पादयिष्यते क्रि. अपादयिष्यत व. खेदयति स. खेदयेत् प. ह्य. अखेदयत् अ. अचीखिदत् प. खेदयाञ्चकार आ. खेद्यात् श्व खेदयिता भ. खेदयिष्यति क्रि. अखेदयिष्यत् अपादयिष्येताम् अपादयिष्यन्त १२५८ विदिंच् (विद्) सत्तायाम् । १०९९ विदक्वद्रूपाणि । १२५९ खिदिंच् (खिद्) दैन्ये । खेदयतु / खेदयतात् व. खेदयते स. खेदयेत प. खेदयाम् ह्य. अखेदयत धातुरत्नाकर द्वितीय भाग पाद्यास्ताम् पाद्यासुः पादयितारौ पादयितार: पादयिष्यतः पादयिष्यन्ति अपादयिष्यताम् अपादयिष्यन् आत्मनेपद पादयेते For Private & Personal Use Only पादयन्ते पादयेयाताम् पादयेरन् पादाम् पादयन्ताम् अपादयेताम् अपादयन्त अपीपदेताम अपीपदन्त पादयाञ्चक्राते पादयाञ्चक्रिरे पादयिषीयास्ताम् पादयिषीरन् पादयितारौ पादयितारः पादयिष्येते पादयिष्यन्ते परस्मैपद खेदयन्ति खेदयेयुः खेदयन्तु अखेदयताम् अखेदयन् अचीखिदताम् अचीखिदन् खेदयाञ्चक्रतुः खेदयाञ्चक्रुः खेद्यास्ताम् खेद्यासुः खेदयितारौ खेदयितार: खेदयिष्यतः खेदयिष्यन्ति अखेदयिष्यताम् अखेदयिष्यन् आत्मनेपद खेदयेते खेदयन्ते खेदयेयाताम् खेदयेरन् खेदयेताम् खेदयन्ताम् अखेदयेताम् अखेदयन्त खेदयतः खेदयेताम् खेदयताम् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy