SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (दिवादिगण) ह्य. अव्राययत् अव्राययताम् अव्राययन् अ. अविव्रयत् अविव्रयताम् अविव्रयन् प. वाययाञ्चकार व्राययाञ्चक्रतुः वाययाञ्चक्रुः आ. ब्राय्यात् व्राय्यास्ताम् वाय्यासुः श्व. वाययिता वाययितारौ वाययितार: भ. वाययिष्यति व्राययिष्यतः वाययिष्यन्ति क्रि. अव्राययिष्यत् अनाययिष्यताम् अव्राययिष्यन् आत्मनेपद व. वाययते वाययेते वाययन्ते स. वाययेत व्राययेयाताम् वाययेरन् प. वाययताम् व्राययेताम् व्राययन्ताम् ह्य. अव्राययत अव्राययेताम् अव्राययन्त अ. अविव्रयत अविव्रयेताम अविव्रयन्त प. ब्राययाञ्चके व्राययाञ्चक्राते ब्राययाञ्चक्रिरे आ. व्राययिषीष्ट वाययिषीयास्ताम् व्राययिषीरन् श्व. वाययिता वाययितारौ व्राययितारः भ. वाययिष्यते वाययिष्येते व्राययिष्यन्ते क्रि. अव्राययिष्यत अव्राययिष्येताम् अव्राययिष्यन्त ॥ वृत् स्वादिः। अथेदन्तास्त्रयः ॥ १२५१ पीड्च् (पी) पाने। २ पांवदूपाणि । १२५२ ईच् (ई) गतौ। ११ इंवदूपाणि । १२५३ प्रीड्च् (प्री) प्रीतौ । परस्मैपद व. प्राययति प्राययतः प्राययन्ति स. प्राययेत् प्राययेताम् प्राययेयुः प. प्राययतु/प्राययतात् प्राययताम् प्राययन्तु ह्य. अप्राययत् अप्राययताम् अप्राययन् अ. अपिप्रयत् अपिप्रयताम् प. प्राययाञ्चकार प्राययाञ्चक्रतुः प्राययाञ्चक्रुः आ. प्राय्यात् प्राय्यास्ताम् प्राय्यासुः श्व. प्राययिता प्राययितारौ प्राययितारः भ. प्राययिष्यति प्राययिष्यतः प्राययिष्यन्ति क्रि. अप्राययिष्यत् अप्राययिष्यताम् अप्राययिष्यन् आत्मनेपद व. प्राययते प्राययेते प्राययन्ते स. प्राययेत प्राययेयाताम् प्राययेरन् प. प्राययताम् प्राययेताम् प्राययन्ताम् ह्य. अप्राययत अप्राययेताम् अप्राययन्त अ. अपिप्रयत अपिप्रयेताम अपिप्रयन्त प. प्राययाञ्चके प्राययाञ्चक्राते प्राययाश्चक्रिरे आ. प्राययिषीष्ट प्राययिषीयास्ताम् प्राययिषीरन् श्व. प्राययिता प्राययितारौ प्राययितार: भ. प्राययिष्यते प्राययिष्येते प्राययिष्यन्ते क्रि. अप्राययिष्यत अप्राययिष्येताम् अप्राययिष्यन्त ॥ अथ जान्तौ ॥ १२५४ युजिच् (युज्) समाधौ । परस्मैपद व. योजयति योजयतः योजयन्ति स. योजयेत् योजयेताम् योजयेयुः प. योजयतु/योजयतात् योजयताम् योजयन्तु ह्य. अयोजयत् अयोजयताम् अयोजयन् अ. अयूयुजत् अयूयुजताम् अयूयुजन् प. योजयाञ्चकार योजयाञ्चक्रतुः योजयाञ्चक्रुः आ. योज्यात् योज्यास्ताम् योज्यासुः श्व. योजयिता योजयितारौ योजयितारः भ. योजयिष्यति योजयिष्यतः योजयिष्यन्ति क्रि. अयोजयिष्यत् अयोजयिष्यताम् अयोजयिष्यन् आत्मनेपद व. योजयते योजयेते योजयन्ते स. योजयेत योजयेयाताम् योजयेरन् प. योजयताम् योजयेताम् योजयन्ताम् ह्य. अयोजयत अयोजयेताम् अयोजयन्त अ. अयूयुजत अयूयुजेताम अयूयुजन्त प. योजयाञ्चके योजयाञ्चक्राते योजयाञ्चक्रिरे आ. योजयिषीष्ट योजयिषीयास्ताम् योजयिषीरन् श्व. योजयिता योजयितारौ योजयितारः भ. योजयिष्यते योजयिष्येते योजयिष्यन्ते क्रि. अयोजयिष्यत अयोजयिष्येताम् अयोजयिष्यन्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy