SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ 536 लाययेयम् लाययेव प. लाययतु/लाययतात् लाययताम् लायय/लाययतात् लाययतम् लाययाव लाययानि ह्य. अलाययत् अलाययः अलाययम् अ. अलीलयत् अलीलयः अलीलयम् प. लाययाञ्चकार लाययाञ्चक्रतुः लाययाञ्चक्रुः लाययाञ्चकर्थ लाययाञ्चक्रथुः लाययाञ्चक्र लाययाञ्चकार/चकर लाययाञ्चकृव लाययाञ्चकृम लाययाम्बभूव / लाययामास आ. लाय्यात् लाय्याः लाय्यासम् श्व. लाययिता लाययितासि लाययितास्मि भ. लाययिष्यति लाययिष्यसि लाययिष्यामि क्रि. अलाययिष्यत् अलाययिष्यः अलाययिष्यम् व. लाययते लाययसे लायये स. लाययेत लाययेम लाययन्तु लाययत लाययाम अलाययताम् अलाययन् अलाययतम् अलाययत अलाययाव अलाययाम अलीलयताम् अलीलयन् अलीलयतम् अलीलयत अलीलयाव अलीलयाम लाययेथाः लाययेय Jain Education International लाय्यास्ताम् लाय्यासुः लाय्यास्तम् लाय्यास्त लाय्यास्व लाय्यास्म लाययितारौ लाययितार: लाययितास्थः लाययितास्थ लाययितास्वः लाययितास्मः लाययिष्यतः लाययिष्यन्ति लाययिष्यथः लाययिष्यथ लाययिष्यावः लाययिष्यामः अलाययिष्यताम् अलाययिष्यन् अलाययिष्यतम् अलाययिष्यत अलाययिष्याव अलाययिष्याम आत्मनेपद लाययेते लाययेथे लाययावहे लाययेयाताम् लाययेयाथाम् लाययेवहि लाययन्ते लाययध्वे लाययामहे लायन् लायध्वम् लाय महि प. लाययताम् लाययस्व लाययै ह्य. अलाययत अलाययथाः आ. लाययिषीष्ट लाययिषीष्ठाः अलाय अ. अलीलयत अलीलयेताम अलीलयथाः अलीलयेथाम् अलीलये अलीलयावहि प. लाययाञ्चक्रे लाययाञ्चक्राते लाययाञ्चक्राथे लाययाञ्चकृवे लाययाञ्चकृषे लायाञ्चक्रे लाययाञ्चकृवहे लाययाञ्चकृमहे लाययाम्बभूव/लाययामास लाययिषीय श्व. लाययिता लाययितासे लाययिताहे भ. लाययिष्यते लाययेताम् लाययेथाम् लायया है लाययिष्यसे लाययिष्ये क्रि. अलाययिष्यत अलाययिष्यथाः अलाययिष्ये अलाययेताम् अलाययेथाम् अलाययावहि धातुरत्नाकर द्वितीय भाग लाययन्ताम् लाययध्वम् लाययाम है अलाययन्त अलाययध्वम् अलाययामहि अलीलयन्त For Private & Personal Use Only व. व्राययति व्राययतः स. व्राययेत् वाययेताम् प. व्राययतु/वाययतात् व्राययताम् अलीलयध्वम् अलीलयामहि लाययाञ्चक्रिरे लाययिषीयास्ताम् लाययिषीरन् लाययिषीयास्थाम् लाययिषीढ्वम् लाययिषीध्वम् लाययिषीवहि लाययिषीमहि लाययितारौ लाययितारः लाययितासाथे लाययिताध्वे लाययितास्वहे लाययितास्महे लाययिष्येते लाययिष्यन्ते लाययिष्येथे लाययिष्यध्वे लाययिष्यावहे लाययिष्यामहे अलाययिष्येताम् अलाययिष्यन्त अलाययिष्येथाम् अलाययिष्यध्वम् अलाययिष्यावहि अलाययिष्यामहि लाग कृतलका लड (लल) २५४ वद्रूपाणि पागमे १०६८ लांक्वद्रूपाणि । १२४९ डीड्च् (डी) डीङू ५८८ वदूपाणि । १२५० व्रीड्च् (व्री) वरणे । परस्मैपद व्राययन्ति व्राययेयुः व्राययन्तु www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy