SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (दिवादिगण) 535 सीलिनम विलीनये: विलीनयेतम् विलीनयेत विलीनयेय विलीनयेवहि विलीनयेमहि विलीनयेयम् विलीनयेव विलीनयेम प. विलीनयताम् विलीनयेताम् विलीनयन्ताम् प.विलीनयत/विलीनयतात विलीनयताम् विलीनयन्तु विलीनयस्व विलीनयेथाम् विलीनयध्वम् विलीनय/विलीनयतात् विलीनयतम् विलीनयत विलीनयै विलीनयावहै विलीनयामहै विलीनयानि विलीनयाव विलीनयाम ह्य. व्यलीनयत व्यलीनयेताम् व्यलीनयन्त ह्य. व्यलीनयत् . व्यलीनयताम् व्यलीनयन् व्यलीनयथाः व्यलीनयेथाम् व्यलीनयध्वम् व्यलीनयः व्यलीनयतम् व्यलीनयत व्यलीनये व्यलीनयावहि व्यलीनयामहि व्यलीनयम् व्यलीनयाव व्यलीनयाम अ. व्यलीलिनत व्यलीलिनेताम व्यलीलिनन्त अ. व्यलीलिनत् व्यलीलिनताम् व्यलीलिनन् व्यलीलिनथाः व्यलीलिनेथाम् व्यलीलिनध्वम् व्यलीलिनः व्यलीलिनावहि व्यलीलिनामहि व्यलीलिनतम् व्यलीलिने व्यलीलिनत व्यलीलिनम् व्यलीलिनाव व्यलीलिनाम प. विलीनयाञ्चक्रे विलीनयाञ्चक्राते विलीनयाञ्चक्रिरे विलीनयाञ्चकृषे विलीनयाञ्चक्राथे विलीनयाञ्चकृढ्वे प. विलीनयाञ्चकार विलीनयाञ्चक्रतुः विलीनयाञ्चक्रुः विलीनयाञ्चकर्थ विलीनयाञ्चक्रथः विलीनयाञ्चक्र विलीनयाञ्चक्रे विलीनयाञ्चकृवहे विलीनयाञ्चकृमहे विलीनयाम्बभूव/विलीनयामास विलीनयाञ्चकार-चकर विलीनयाञ्चकृव विलीनयाञ्चकृम आ. विलीनयिषीष्ट विलीनयिषीयास्ताम् विलीनयिषीरन् विलीनयाम्बभूव विलीनयामास विलीनयिषीष्ठाः विलीनयिषीयास्थाम विलीनयिषीदवम् आ. विलीन्यात् विलीन्यास्ताम् विलीन्यासुः विलीनयिषीध्वम् विलीन्याः विलीन्यास्तम् विलीन्यास्त विलीनयिषीय विलीनयिषीवहि विलीनयिषीमहि विलीन्यासम् विलीन्यास्व विलीन्यास्म श्व. विलीनयिता विलीनयितारौ विलीनयितार: श्व. विलीनयिता विलीनयितारौ विलीनयितार: विलीनयितासे विलीनयितासाथे विलीनयिताध्वे विलीनयितासि विलीनयितास्थः विलीनयितास्थ विलीनयिताहे विलीनयितास्वहे विलीनयितास्महे विलीनयितास्मि विलीनयितास्वः विलीनयितास्मः | भ. विलीनयिष्यते विलीनयिष्येते विलीनयिष्यन्ते भ. विलीनयिष्यति विलीनयिष्यतः विलीनयिष्यन्ति | विलीनयिष्यसे विलीनयिष्येथे विलीनयिष्यध्वे विलीनयिष्यसि विलीनयिष्यथ: विलीनयिष्यथ विलीनयिष्ये विलीनयिष्यावहे विलीनयिष्यामहे विलीनयिष्यामि विलीनयिष्याव: विलीनयिष्यामः । क्रि. व्यलीनयिष्यत व्यलीनयिष्येताम् व्यलीनयिष्यन्त क्रि. व्यलीनयिष्यत् व्यलीनयिष्यताम् व्यलीनयिष्यन् व्यलीनयिष्यथाः व्यलीनयिष्येथाम् व्यलीनयिष्यध्वम् व्यलीनयिष्यः व्यलीनयिष्यतम् व्यलीनयिष्यत व्यलीनयिष्ये व्यलीनयिष्यावहि व्यलीनयिष्यामहि व्यलीनयिष्यम् व्यलीनयिष्याव व्यलीनयिष्याम ॥ नागामभावे ॥ आत्मनेपद परस्मैपद व. विलीनयते विलीनयेते विलीनयन्ते व. लाययति लाययतः लाययन्ति विलीनयसे विलीनयेथे विलीनयध्वे लाययसि लाययथः लाययथ विलीनये विलीनयावहे विलीनयामहे लाययामि लाययावः लाययामः स. विलीनयेत विलीनयेयाताम् विलीनयेरन् |स. लाययेत् लाययेताम् लाययेयुः विलीनयेथाः विलीनयेयाथाम् विलीनयेध्वम् लायये: लाययेतम् लाययेत 7 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy