SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 385 रेटयिषीय श्व. रेटयिता रेटयितासे रेटयिताहे भ. रेटयिष्यते रेटयिष्यसे रेटयिष्ये क्रि. अरेटयिष्यत अरेटयिष्यथाः अरेटयिष्ये रेटयिषीवहि रेटयितारौ रेटयितासाथे रेटयितास्वहे रेटयिष्येते रेटयिष्येथे रेटयिष्यावहे अरेटयिष्येताम् अरेटयिष्येथाम् अरेटयिष्यावहि रेटयिषीमहि रेटयितार: रेटयिताध्वे रेटयितास्महे रेटयिष्यन्ते रेटयिष्यध्वे रेटयिष्यामहे अरेटयिष्यन्त अरेटयिष्यध्वम् अरेटयिष्यामहि वेणयेताम् वेण्या: वेण्यास्तम् वेण्यास्त वेण्यासम् वेण्यास्व वेण्यास्म श्व. वेणयिता वेणयितारौ वेणयितारः वेणयितासि वेणयितास्थः वेणयितास्थ वेणयितास्मि वेणयितास्वः वेणयितास्मः भ. वेणयिष्यति वेणयिष्यतः वेणयिष्यन्ति वेणयिष्यसि वेणयिष्यथ: वेणयिष्यथ वेणयिष्यामि वेणयिष्यावः वेणयिष्यामः क्रि. अवेणयिष्यत् अवेणयिष्यताम् अवेणयिष्यन् अवेणयिष्यः अवेणयिष्यतम् अवेणयिष्यत अवेणयिष्यम् अवेणयिष्याव अवेणयिष्याम आत्मनेपद व. वेणयते वेणयेते वेणयन्ते वेणयसे वेणयेथे वेणयध्वे वेणये वेणयावहे वेणयामहे स. वेणयेत वेणयेयाताम् वेणयेरन् वेणयेथाः वेणयेयाथाम् वेणयध्वम् वेणयेय वेणयेवहि वेणयेमहि प. वेणयताम वेणयेताम् वेणयन्ताम् वेणयस्व वेणयेथाम वेणयध्वम् वेणयै वेणयावहै वेणयामहै ह्य. अवेणयत अवेणयेताम् अवेणयन्त अवेणयथाः अवेणयेथाम् अवेणयध्वम् अवेणये अवेणयावहि अवेणयामहि अ. अविवेणत अविवेणेताम अविवेणन्त अविवेणथाः अविवेणेथाम् अविवेणध्वम् अविवेणे अविवेणावहि अविवेणामहि वेणयाञ्चके वेणयाञ्चक्राते वेणयाञ्चक्रिरे वेणयाञ्चकृषे वेणयाञ्चक्राथे वेणयाञ्चकृढ्वे वेणयाञ्चके वेणयाञ्चकृवहे वेणयाञ्चकृमहे वेणयाम्बभूव/वेणयामास आ. वेणयिषीष्ट वेणयिषीयास्ताम् वेणयिषीरन् वेणयिषीष्ठाः वेणयिषीयास्थाम् वेणयिषीढ्वम् वेणयिषीध्वम् वेणयिषीय वेणयिषीवहि वेणयिषीमहि वेणयेयुः ॥ अथ णान्तः ॥ ८९८ वेतृण (वेण्) गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु । परस्मैपद व. वेणयति वेणयतः वेणयन्ति वेणयसि वेणयथः वेणयथ वेणयामि वेणयावः वेणयाम: स. वेणयेत् वेणय: वेणयेतम् वेणयेत वेणयेयम् वेणयेव वेणयेम प. वेणयतु/वेणयतात् वेणयताम् ___ वेणय वेणयतात् वेणयतम् वेणयत वेणयानि वेणयाव वेणयाम ह्य. अवेणयत् अवेणयताम् अवेणयन् अवेणयः अवेणयतम् अवेणयाव अवेणयाम अ. अविवेणत् अविवेणताम् अविवेणन् अविवेण: अविवेणतम् अविवेणत अविवेणम अविवेणाव अविवेणाम प. वेणयाञ्चकार वेणयाञ्चक्रतुः वेणयाञ्चक्रुः वेणयाञ्चकर्थ वेणयाञ्चक्रथुः वेणयाञ्चक्र वेणयाञ्चकार चकर वेणयाञ्चकृव वेणयाञ्चकृम वेणयाम्बभूव/वेणयामास आ. वेण्यात् वेण्यास्ताम् वेणयन्तु अवेणयत अवेणयम् वेण्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy