SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ 384 व. रञ्जयते स. रञ्जयेत प. रञ्जयताम् ह्य. अरञ्जयत अ. अररञ्जत प. रञ्जयाञ्चक्रे आ. रञ्जयिषीष्ट श्व रञ्जयिता भ. रञ्जयिष्यते क्रि. अरञ्जयिष्यत व. रेटयति रेटयसि रेटयामि स. रेटयेत् रेटये: ॥ अथ टान्तः ॥ ८९७ रेट्टग् (रेट्) परिभाषणयाचनयोः । रेटयानि ह्य. अरेटयत् अरेटयः रेटयत: रेटयथ: रेटयाव: रेटयेताम् रेटयेतम् रेटयेयम् रेटयेव प. रेटयतु / रेटयतात् रेटयताम् रेटय रेटयतात् रेटयतम् रेटयाव अरेटयम् अ. अरिरेटत् अरिरेट: अरिरेटम् प. रेटयाञ्चकार आत्मनेपद रञ्जयेते रञ्जयेयाताम् रञ्जयेताम् अरञ्जयेताम् अररञ्जेताम अररञ्जन्त रञ्जयाञ्चक्राते रञ्जयाञ्चक्रिरे रञ्जयिषीयास्ताम् रञ्जयिषीरन् रञ्जयितार: रञ्जयिष्यन्ते अरञ्जयिष्यन्त रञ्जयितारौ रञ्जयिष्येते अरज्ञ्जयिष्येताम् आ. रेट्यात् Jain Education International परस्मैपद अाम् अम् अरेटयाव अरिरेटताम् अरिरेटम् अरिरेटाव रेटयाम्बभूव / रेटयामास अरिरेटाम रेटयाञ्चक्रतुः रेटयाञ्चक्रुः रेटयाञ्चकर्थ रेटयाञ्चक्रथुः रेटयाञ्चक्र रेटयाञ्चकार-चकर रेटयाञ्चकृव रेटयाञ्चकृम रञ्जयन्ते रञ्जयेरन् रञ्जयन्ताम् अरञ्जयन्त रेट्यास्ताम् रेटयन्ति रेटयथ रेटयामः रेटयेयुः रेटयेत रेटयेम रेटयन्तु रेटयत रेटयाम अरेटयन् अरेटयत अरेटयाम अरिरेटन् अरिरेटत रेट्यासुः रेट्याः रेट्यासम् श्व. रेटयिता रेटयतासि रेटयितास्मि भ. रेटयिष्यति रेटयिष्यसि रेटयिष्यामि क्रि. अरेटयिष्यत् अरेटयिष्यः अरेटयिष्यम् व. रेटयते रेटयसे रेटये स. रेटयेत रेटयेथाः रेटयेय प. रेटयताम् रेटयस्व रेटयै ह्य. अरेटयत अरेटयथाः अरेटये अ. अरिरेटत आ. रेटयिषीष्ट रेटयिषीष्ठाः धातुरत्नाकर द्वितीय भाग रेट्यास्तम् रेट्यास्त रेट्यास्व रेट्यास्म रेटयितारौ रेटयितार: रेटयितास्थः रेटयितास्थ रेटयितास्वः रेटयितास्मः रेटयिष्यतः रेटयिष्यन्ति रेटयिष्यथः रेटयिष्यथ रेटयिष्यावः रेटयिष्यामः For Private & Personal Use Only अरेटयिष्यताम् अरेटयिष्यन् अरेयिष्यतम् अरेटयिष्यत अरेटयिष्याव अरेटयिष्याम आत्मनेपद रेटयेते रेटयेथे रेटयावहे रेटयन्ते रेटयध्वे रेटयामहे रेटयेयाताम् रेटयेरन् रेटयेयाथाम् रेटयेध्वम् रेटयेवहि रेटयेमहि रेटयेताम् येथाम् रेटयावहै अरेटयेताम् अरेटयेथाम् अरेटयावहि अरिरेटेताम अरिरेटथा: अरिरेटेथाम् अरिरेटध्वम् अरिरेटे अरिरेटावहि अरिरेटामहि प. रेटयाञ्चक्रे रेटयाञ्चक्राते रेटयाञ्चक्रिरे रेटयाञ्चकृषे रेटयाञ्चक्रा रेटयाञ्चकृवे रेटयाञ्चक्रे रेटयाञ्चकृवहे रेटयाञ्चकृमहे रेटयाम्बभूव/रेटयामास रेटयन्ताम् रेयध्वम् रेटयाम है अरेटयन्त अरेटयध्वम् अरेटयामहि अरिरेटन्त रेटयिषीयास्ताम् रेटयिषीरन् रेटयिषीयास्थाम् रेटयिषीढ्वम् रेटयिषीध्वम् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy