SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 383 राजये राजय राजयावहे राजयामहे स. राजयेत राजयेयाताम् राजयेरन् राजयेथाः राजयेयाथाम् राजयध्वम् राजयेय राजयेवहि राजयेमहि प. राजयताम् राजयेताम् राजयन्ताम् राजयस्व राजयेथाम् राजयध्वम् राजयावहै राजयामहै ह्य. अराजयत अराजयेताम् अराजयन्त अराजयथाः अराजयेथाम् अराजयध्वम् अराजये अराजयावहि अराजयामहि अ. अरराजत अरराजेताम अरराजन्त अरराजथा: अरराजेथाम् अरराजध्वम् अरराजे अरराजावहि अरराजामहि प. राजयाञ्चके राजयाञ्चक्राते राजयाञ्चक्रिरे राजयाञ्चकृषे राजयाञ्चक्राथे राजयाञ्चकृढवे राजयाञ्चक्रे राजयाञ्चकृवहे राजयाञ्चकृमहे राजयाम्बभूव/राजयामास आ. राजयिषीष्ट राजयिषीयास्ताम् राजयिषीरन् राजयिषीष्ठाः राजयिषीयास्थाम् राजयिषीढ्वम् राजयिषीध्वम् राजयिषीय राजयिषीवहि राजयिषीमहि श्व. राजयिता राजयितारौ राजयितार: राजयितासे राजयितासाथे राजयिताध्वे राजयिताहे राजयितास्वहे राजयितास्महे भ. राजयिष्यते राजयिष्येते राजयिष्यन्ते राजयिष्यसे राजयिष्येथे राजयिष्यध्वे राजयिष्ये राजयिष्यावहे राजयिष्यामहे क्रि. अराजयिष्यत अराजयिष्येताम् अराजयिष्यन्त अराजयिष्यथाः अराजयिष्येथाम् अराजयिष्यध्वम् अराजयिष्ये अराजयिष्यावहि अराजयिष्यामहि ८९४ टुभ्राजि (भ्राज्) दीप्तौ । ६६१ भ्राजि वदूपाणि । ८९५ भजी (भज्) सेवायाम् । परस्मैपद व. भाजयति भाजयतः भाजयन्ति स. भाजयेत् भाजयेताम् भाजयेयुः प. भाजयतु/भाजयतात् भाजयताम् भाजयन्तु ह्य. अभाजयत् अभाजयताम् अभाजयन् अ. अबीभजत् अबीभजताम् अबीभजन् प. भाजयाञ्चकार भाजयाञ्चक्रतुः भाजयाञ्चक्रुः आ. भाज्यात् भाज्यास्ताम् भाज्यासुः श्व. भाजयिता भाजयितारौ भाजयितारः भ. भाजयिष्यति भाजयिष्यतः भाजयिष्यन्ति क्रि. अभाजयिष्यत् अभाजयिष्यताम् अभाजयिष्यन् आत्मनेपद व. भाजयते भाजयेते भाजयन्ते स. भाजयेत भाजयेयाताम् भाजयेरन् प. भाजयताम् भाजयेताम् भाजयन्ताम् ह्य. अभाजयत अभाजयेताम् अभाजयन्त अ. अबीभजत अबीभजेताम अबीभजन्त प. भाजयाञ्चक्रे भाजयाञ्चक्राते भाजयाञ्चक्रिरे आ. भाजयिषीष्ट भाजयिषीयास्ताम् भाजयिषीरन् श्व. भाजयिता भाजयितारौ भाजयितार: भ. भाजयिष्यते भाजयिष्येते भाजयिष्यन्ते क्रि. अभाजयिष्यत अभाजयिष्येताम अभाजयिष्यन्त ८९६ रञ्जी (रअ) रागे। परस्मैपद रञ्जयन्ति रञ्जयेयुः रञ्जयन्तु अरञ्जयन् व. रञ्जयति रञ्जयतः स. रञ्जयेत् रञ्जयेताम् प. रञ्जयतु/रञ्जयतात् रञ्जयताम् ह्य. अरञ्जयत् अरञ्जयताम् अ. अररञ्जत् अररञ्जताम् प. रञ्जयाञ्चकार रञ्जयाञ्चक्रतुः आ. रयात् रज्यास्ताम् श्व. रञ्जयिता रञ्जयितारौ भ. रञ्जयिष्यति रञ्जयिष्यतः क्रि. अरञ्जयिष्यत् अरञ्जयिष्यताम् अररञ्जन् रञ्जयाञ्चक्रुः रङ्यासुः रञ्जयितार: रञ्जयिष्यन्ति अरञ्जयिष्यन् 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy