SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ 382. धातुरत्नाकर द्वितीय भाग अप राजयः ह्य, अयाचयत अयाचयेताम् अयाचयन्त अ. अययाचत अययाचेताम अययाचन्त प. याचयाञ्चके याचयाञ्चक्राते याचयाञ्चक्रिरे आ. याचयिषीष्ट याचयिषीयास्ताम् याचयिषीरन् श्व. याचयिता याचयितारौ याचयितारः भ. याचयिष्यते याचयिष्येते याचयिष्यन्ते क्रि. अयाचयिष्यत अयाचयिष्येताम् अयाचयिष्यन्त ८९२ डुपचीष् (पच्) पाके । परस्मैपद व. पाचयति पाचयतः पाचयन्ति स. पाचयेत् पाचयेताम् पाचयेयुः प. पाचयतु/पाचयतात् पाचयताम् पाचयन्तु ह्य. अपाचयत् अपाचयताम् अपाचयन् अ. अपीपचत् अपीपचताम् अपीपचन् प. पाचयाञ्चकार पाचयाञ्चक्रतुः पाचयाञ्चक्रुः आ. पाच्यात् पाच्यास्ताम् पाच्यासुः श्र. पाचयिता पाचयितारौ पाचयितार: भ. पाचयिष्यति पाचयिष्यतः पाचयिष्यन्ति क्रि. अपाचयिष्यत् अपाचयिष्यताम् अपाचयिष्यन् आत्मनेपद व. पाचयते पाचयेते पाचयन्ते स. पाचयेत पाचयेयाताम् पाचयेरन प. पाचयताम् पाचयेताम् पाचयन्ताम् ह्य. अपाचयत अपाचयेताम् अपाचयन्त अ. अपीपचत अपीपचेताम अपीपचन्त प. पाचयाञ्चके पाचयाञ्चक्राते पाचयाञ्चक्रिरे आ. पाचयिषीष्ट पाचयिषीयास्ताम् पाचयिषीरन् शु. पाचयिता पाचयितारौ पाचयितारः भ. पाचयिष्यते पाचयिष्येते पाचयिष्यन्ते क्रि. अपाचयिष्यत अपाचयिष्येताम अपाचयिष्यन्त ॥ अथ जान्ताश्चत्वारः ॥ ८९३ राजृग् (राज्) दीप्तौ । परस्मैपद व. राजयति राजयतः राजयन्ति राजयसि राजयथः राजयथ राजयामि राजयावः राजयाम: स. राजयेत् राजयेताम् राजयेयुः राजयेतम् राजयेत राजयेयम् राजयेव राजयेम | प. राजयतु/राजयतात् राजयताम् राजयन्तु राजय राजयतात् राजयतम् राजयत राजयानि राजयाव राजयाम ह्य. अराजयत् अराजयताम् अराजयन् अराजयः अराजयतम् अराजयत अराजयम् अराजयाव अराजयाम अ. अरराजत् अरराजताम् अरराजन् अरराजः अरराजतम् अरराजत अरराजम् अरराजाव अरराजाम राजयाञ्चकार राजयाञ्चक्रतुः राजयाञ्चक्रुः राजयाञ्चकर्थ राजयाञ्चक्रथुः राजयाञ्चक्र राजयाञ्चकार-चकर राजयाञ्चकव राजयाचकृम राजयाम्बभूव/राजयामास आ. राज्यात् राज्यास्ताम् राज्यासुः राज्या : राज्यास्तम् राज्यास्त राज्यासम् राज्यास्व राज्यास्म | श्व. राजयिता राजयितारौ राजयितारः राजयितासि राजयितास्थः राजयितास्थ राजयितास्मि राजयितास्वः राजयितास्मः भ. राजयिष्यति राजयिष्यतः राजयिष्यन्ति राजयिष्यसि राजयिष्यथ: राजयिष्यथ राजयिष्यामि राजयिष्याव: राजयिष्याम: क्रि. अराजयिष्यत् अराजयिष्यताम् अराजयिष्यन् अराजयिष्यः अराजयिष्यतम् अराजयिष्यत अराजयिष्यम् अराजयिष्याव अराजयिष्याम आत्मनेपद व. राजयते राजयते राजयन्ते राजयसे राजयेथे राजयध्वे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy