SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 381 भ. भारयिष्यते भारयिष्येते भारयिष्यन्ते क्रि. अभारयिष्यत अभारयिष्येताम् अभारयिष्यन्त ८८७ धृग् (धृ) धारणे। ६०२ , वदूपाणि । ८८८ डुबंग् (कृ) करणे । परस्मैपद व. कारयति कारयत: कारयन्ति स. कारयेत् कारयेताम कारयेयुः प. कारयतु/कारयतात् कारयताम् कारयन्तु ह्य. अकारयत् अकारयताम् अकारयन् अ. अचीकरत् अचीकरताम् अचीकरन् प. कारयाञ्चकार कारयाञ्चक्रतुः कारयाञ्चक्रुः आ. कार्यात् कार्यास्ताम् कार्यासुः श्व. कारयिता कारयितारौ कारयितारः भ. कारयिष्यति कारयिष्यतः कारयिष्यन्ति क्रि. अकारयिष्यत् अकारयिष्यताम् अकारयिष्यन् आत्मनेपद व. कारयते कारयेते कारयन्ते स. कारयेत कारयेयाताम् कारयेरन् कारयताम् कारयेताम् कारयन्ताम् ह्य. अकारयत अकारयेताम् अकारयन्त अ. अचीकरत अचीकरेताम अचीकरन्त प. कारयाञ्चक्रे कारयाञ्चक्राते कारयाञ्चक्रिरे आ. कारयिषीष्ट कारयिषीयास्ताम् कारयिषीरन् श्व. कारयिता कारयितारौ कारयितारः भ. कारयिष्यते कारयिष्येते कारयिष्यन्ते क्रि. अकारयिष्यत अकारयिष्येताम् अकारयिष्यन्त ८८९ हिक्कि (हिक्क्) अव्यक्ते शब्दे । परस्मैपद व. हिक्कयति हिक्कयतः हिक्कयन्ति स. हिक्कयेत् हिक्कयेताम् हिक्कयेयुः प. हिक्कयतु/हिक्कयतात् हिक्कयताम् हिक्कयन्तु ह्य. अहिक्कयत् अहिक्कयताम् अहिक्कयन् अ. अजिहिक्कत् अजिहिक्कताम् अजिहिक्कन् प. हिक्कयाञ्चकार हिक्कयाञ्चक्रतुः हिक्कयाञ्चक्रुः आ. हिक्क्यात् हिक्क्यास्ताम् हिक्क्यासुः श्व. हिक्कयिता हिक्कयितारौ हिक्कयितार: भ. हिक्कयिष्यति हिक्कयिष्यतः हिक्कयिष्यन्ति क्रि. अहिक्कयिष्यत् अहिक्कयिष्यताम् अहिक्कयिष्यन् आत्मनेपद व. हिक्कयते हिक्कयेते हिक्कयन्ते स. हिक्कयेत हिक्कयेयाताम् हिक्कयेरन् प. हिक्कयताम् हिक्कयताम् हिक्कयन्ताम् ह्य. अहिक्कयत अहिक्कयेताम् अहिक्कयन्त अ. अजिहिक्कत अजिहिक्केताम अजिहिक्कन्त प. हिक्कयाञ्चक्रे हिक्कयाञ्चक्राते हिक्कयाञ्चक्रिरे आ. हिक्कयिषीष्ट हिक्कयिषीयास्ताम् हिक्कयिषीरन् श्व. हिक्कयिता हिक्कयितारौ हिक्कयितार: भ. हिक्कयिष्यते हिक्कयिष्यते हिक्कयिष्यन्ते क्रि. अहिक्कयिष्यत अहिक्कयिष्येताम् अहिक्कयिष्यन्त ८९० अग् (अञ्च) गतौ। अञ्चू १०५ वदूपाणि । ८९१ डुयाग् (याच्) याच्वायाम् । परस्मैपद व. याचयति याचयतः याचयन्ति स. याचयेत् याचयेताम् याचयेयुः प. याचयतु/याचयतात्याचयताम् याचयन्तु ह्य. अयाचयत् अयाचयताम् अयाचयन् अ. अययाचत् अययाचताम् अययाचन् प. याचयाञ्चकार याचयाञ्चक्रतुः याचयाञ्चक्रुः आ. याच्यात् याच्यास्ताम् याच्यासुः श्व. याचयिता याचयितारौ याचयितार: भ. याचयिष्यति याचयिष्यतः याचयिष्यन्ति क्रि. अयाचयिष्यत् अयाचयिष्यताम् अयाचयिष्यन् आत्मनेपद व. याचयते याचयेते याचयन्ते स. याचयेत याचयेयाताम् याचयेरन् प. याचयताम् याचयेताम् याचयन्ताम् RF Jain Education International For Private & Personal Use Only www.jainelibrary.org:
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy