SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ 380 हारयाञ्चकार/चकर हारयाञ्चकृव हारयाञ्चकृम हारयाम्बभूव / हारयामास आ. हार्यात् हार्याः सम् श्व. हारयिता हारयितासि हारयितास्मि भ. हारयिष्यति हारयिष्यसि हारयिष्यामि क्रि. अहारयिष्यत् अहारयिष्यः अहारयिष्यम् व. हारयते हारयसे हारये स. हारयेत हारयेथा: हारयेय प. हारयताम् हारयस्व हायै ह्य. अहारयत अहारयथाः अहारये अ. अजीहरत अजीहरथाः अजीहरे प. हारयाञ्चक्रे हारयाञ्चकृषे हारयाञ्चक्रे हार्यास्ताम् हार्यासुः र्यास्तम् हार्यास्त हार्यास्म हारयितार: हारयितास्थः हारयितास्थ हारयितास्वः हारयितास्मः हारयिष्यतः हारयिष्यन्ति हारयिष्यथः हारयिष्यथ हारयिष्यामः हारयिष्यावः अहारयिष्यताम् अहारयिष्यन् अहारयिष्यतम् अहारयिष्यत अहारयिष्याव अहारयिष्याम आत्मनेपद Jain Education International हार्यास्व हारयितारौ हारयेते हारयेथे हारयाव हारयेयाताम् हारयेयाथाम् हारयेवहि हारयेताम् हारयेथाम् हारया है अहारयेताम् हाथ अहारयावहि अजीहरेताम अजीहरेथाम् अजीहरावहि हारयाञ्चक्राते हारयाञ्चक्राथे हारयाम्बभूव / हारयामास आ. हारयिषीष्ट हारयन्ते हारयध्वे हारयामहे हारयेरन् हारयेध्वम् हर महि हारयन्ताम् हारयध्वम् हारयामहै अहारयन्त अजीहरध्वम् अजहरामहि हारयाञ्चक्रिरे हारयाञ्चकृवे हारयाञ्चकृवहे हारयाञ्चकृमहे हारयिषीयास्ताम् हारयिषीरन् अहारयध्वम् अहारयामहि अजीहरन्त हारयिषीष्ठाः हारयिषीय श्व. हारयिता हारयितासे हारयिताहे भ. हारयिष्यते हारयिष्यसे हारयिष्ये क्रि. अहारयिष्यत अहारयिष्यथाः अहारयिष्ये व. भारयति भारयतः स. भारयेत् भारयेताम् प. भारयतु / भारयतात् भारयताम् ह्य. अभारयत् अभारयताम् अ. अबीभत् अबीभरताम् प. भारयाञ्चकार आ. भार्यात् श्व. भारयिता भ. भारयिष्यति क्रि. अभारयिष्यत् व. भारयते स. भारयेत प. भारयताम् ह्य. अभारयत अ. अबीभरत प. भारयाञ्चक्रे आ. भारयिषीष्ट श्व. भारयिता ८८६ भृंग् (भृ) हरणे । परस्मैपद For Private & Personal Use Only धातुरत्नाकर द्वितीय भाग हारयिषीयास्थाम् हारयिषीढ्वम् हारयिषीध्वम् हारयिषीवहि हारयिषीमहि हारयितारौ हारयितार: हारयितासाथे हारयिताध्वे हारयितास्वहे हारयितास्महे हारयिष्येते हारयिष्यन्ते हारयिष्येथे हारयिष्यध्वे हारयिष्यावहे हारयिष्यामहे अहारयिष्येताम् अहारयिष्यन्त अहारयिष्येथाम् अहारयिष्यध्वम् अहारयिष्यावहि अहारयिष्यामहि भारयन्ति भारयेयुः भारयन्तु अभारयन् अबीभरन् भारयाञ्चक्रतुः भारयाञ्चक्रुः भार्यास्ताम् भार्यासुः भारयितारौ भारयितारः भारयिष्यतः भारयिष्यन्ति अभारयिष्यताम् अभारयिष्यन् आत्मनेपद भारयेते भारयन्ते भारयेयाताम् भारयेरन् भारयेताम् भारयन्ताम् अभारम् अभारयन्त अबीभरेताम अबीभरन्त भारयाञ्चक्राते भारयाञ्चक्रिरे भारयिषीयास्ताम् भारयिषीरन् भारयितारौ भारयितार: www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy