SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 379 ८८२ ईक्षि (ईश्) दर्शने । परस्मैपद व. ईक्षयति ईक्षयतः ईक्षयन्ति स. ईक्षयेत ईक्षयेताम् ईक्षयेयुः प, ईक्षयतु/ईक्षयतात् ईक्षयताम् ईक्षयन्तु ह्य. ऐक्षयत् ऐक्षयताम् ऐक्षयन् अ. ऐचिक्षत् ऐचिक्षताम् ऐचिक्षन् प. ईक्षयाञ्चकार ईक्षयाञ्चक्रतुः ईक्षयाञ्चक्रुः आ. ईक्ष्यात् ईक्ष्यास्ताम् ईक्ष्यासुः २. ईक्षयिता ईक्षयितारौ ईक्षयितार: भ. ईक्षयिष्यति ईक्षयिष्यतः ईक्षयिष्यन्ति क्रि. ऐक्षयिष्यत् ऐक्षयिष्यताम् ऐक्षयिष्यन् आत्मनेपद व. ईक्षयते ईक्षयेते ईक्षयन्ते स. ईक्षयेत ईक्षयेयाताम् ईक्षयेरन् प. ईक्षयताम् ईक्षयेताम् ईक्षयन्ताम् ह्य. ऐक्षयत ऐक्षयेताम् ऐक्षयन्त अ. ऐचिक्षत ऐचिक्षेताम ऐचिक्षन्त प. ईक्षयाञ्चक्रे ईक्षयाञ्चक्राते ईक्षयाञ्चक्रिरे आ. ईक्षयिषीष्ट ईक्षयिषीयास्ताम् ईक्षयिषीरन् श्व. ईक्षयिता ईक्षयितारौ ईक्षयितारः भ. ईक्षयिष्यते ईक्षयिष्येते ईक्षयिष्यन्ते क्रि. ऐक्षयिष्यत ऐक्षयिष्येताम् ऐक्षयिष्यन्त ८८३ श्रिग् (श्रि) सेवायाम्। परस्मैपद व. श्राययति श्राययतः श्राययन्ति स. श्राययेत् श्राययेताम् श्राययेयुः प. श्राययतु/श्राययतात् श्राययताम् श्राययन्तु ह्य. अश्राययत् अश्राययताम् अश्राययन् अ. अशिश्रयत् अशिश्रयताम् प. श्राययाञ्चकार श्राययाञ्चक्रतुः श्राययाञ्चक्रुः आ. श्राय्यात् श्राय्यास्ताम् श्राय्यासुः श्व. श्राययिता श्राययितारौ श्राययितारः भ. श्राययिष्यति श्राययिष्यतः श्राययिष्यन्ति क्रि, अश्राययिष्यत् अश्राययिष्यताम् अश्राययिष्यन् आत्मनेपद व. श्राययते श्राययेते श्राययन्ते स. श्राययेत श्राययेयाताम् श्राययेरन् प. श्राययताम् श्राययेताम् श्राययन्ताम् ह्य. अश्राययत अश्राययेताम् अश्राययन्त अ. अशिश्रयत अशिश्रयेताम अशिश्रयन्त प. श्राययाञ्चक्रे श्राययाञ्चक्राते श्राययाञ्चक्रिरे आ. श्राययिषीष्ट श्राययिषीयास्ताम् श्राययिषीरन् श्व. श्राययिता श्राययितारौ श्राययितारः भ. श्राययिष्यते श्राययिष्येते श्राययिष्यन्ते क्रि. अश्राययिष्यत अश्राययिष्येताम् अश्राययिष्यन्त ८८४ णींग (नी) नये। ७८४ नयि वदूपाणि । ॥ अथ ऋदन्ताश्चत्वारः ॥ ८८५ हंग् (ह) हरणे। परस्मैपद | व. हारयति हारयत: हारयन्ति हारयसि हारयथः हारयथ हारयामि हारयाव: हारयाम: स. हारयेत् हारयेताम् हारयेयुः हारये: हारयेतम् हारयेत हारयेयम् हारयेव हारयेम प. हारयतु/हारयतात् हारयताम् हारयन्तु हारय हारयतात् हारयतम् । हारयत हारयाणि हारयाव हारयाम ह्य. अहारयत् अहारयताम् अहारयन् अहारयः अहारयतम् अहारयत अहारयम् अहारयाव अहारयाम अ. अजीहरत् अजीहरताम् अजीहरन् अजीहरः अजीहरतम् अजीहरत अजीहरम् अजीहराव अजीहराम प. हारयाञ्चकार हारयाञ्चक्रतुः हारयाञ्चक्रुः हारयाञ्चकर्थ हारयाञ्चक्रथुः हारयाञ्चक्र अशिश्रयन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy