SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ 378 धातुरत्नाकर द्वितीय भाग ८८१ दीक्षि (दीक्ष) मौण्डयेज्योपनयननियमव्रतादेशेषु ।। आत्मनेपद परस्मैपद व. दीक्षयते दीक्षयेते दीक्षयन्ते व. दीक्षयति दीक्षयत: दीक्षयन्ति दीक्षयसे दीक्षयेथे दीक्षयध्वे दीक्षयसि दीक्षयथः दीक्षयथ दीक्षये दीक्षयावहे दीक्षयामहे दीक्षयामि दीक्षयावः दीक्षयामः | स. दीक्षयेत दीक्षयेयाताम् दीक्षयेरन् स. दीक्षयेत् दीक्षयेताम् दीक्षयेयुः दीक्षयेथाः दीक्षयेयाथाम् दीक्षयध्वम् दीक्षयः दीक्षयेतम् दीक्षयेत दीक्षयेय दीक्षयेवहि दीक्षयेमहि दीक्षयेयम् दीक्षयेव दीक्षयेम प. दीक्षयताम् दीक्षयेताम् दीक्षयन्ताम् प. दीक्षयतु/दीक्षयतात् दीक्षयताम् । दीक्षयन्तु दीक्षयस्व दीक्षयेथाम् दीक्षयध्वम् दीक्षय दीक्षयतात् दीक्षयतम् दीक्षयत दीक्षयै दीक्षयावहै दीक्षयामहै दीक्षयाणि दीक्षयाव दीक्षयाम ह्य. अदीक्षयत अदीक्षयेताम् अदीक्षयन्त ह्य. अदीक्षयत् अदीक्षयताम् अदीक्षयन् अदीक्षयथाः अदीक्षयेथाम् अदीक्षयध्वम् अदीक्षयः अदीक्षयतम् अदीक्षयत अदीक्षये अदीक्षयावहि अदीक्षयामहि अदीक्षयम् अदीक्षयाव अदीक्षयाम अ. अदिदीक्षत अदिदीक्षेताम अदिदीक्षन्त अ. अदिदीक्षत् अदिदीक्षताम् अदिदीक्षन् अदिदीक्षथाः अदिदीक्षेथाम अदिदीक्षध्वम् अदिदीक्षः अदिदीक्षतम् अदिदीक्षत अदिदीक्षे अदिदीक्षावहि अदिदीक्षामहि अदिदीक्षम् अदिदीक्षाव अदिदीक्षाम दीक्षयाञ्चक्रे दीक्षयाञ्चक्राते दीक्षयाञ्चक्रिरे प. दीक्षयाञ्चकार दीक्षयाञ्चक्रतुः दीक्षयाञ्चक्रुः दीक्षयाञ्चकृषे दीक्षयाञ्चक्राथे दीक्षयाञ्चकृट्वे दीक्षयाञ्चकर्थ दीक्षयाचक्रथुः दीक्षयाञ्चक्र दीक्षयाञ्चक्रे दीक्षयाञ्चकृवहे दीक्षयाञ्चकृमहे दीक्षयाञ्चकार/चकर दीक्षयाञ्चकृव दीक्षयाञ्चकृम दीक्षयाम्बभूव/दीक्षयामास दीक्षयाम्बभूव/दीक्षयामास आ. दीक्षयिषीष्ट दीक्षयिषीयास्ताम् दीक्षयिषीरन आ. दीक्ष्यात् दीक्ष्यास्ताम् दीक्ष्यासुः दीक्षयिषीष्ठाः दीक्षयिषीयास्थाम् दीक्षयिषीढ्वम् दीक्ष्याः दीक्ष्यास्तम् दीक्ष्यास्त दीक्षयिषीध्वम् दीक्ष्यासम् दीक्ष्यास्व दीक्ष्यास्म दीक्षयिषीय दीक्षयिषीवहि दीक्षयिषीमहि श्व. दीक्षयिता दीक्षयितारौ दीक्षयितारः श्व. दीक्षयिता दीक्षयितारौ दीक्षयितार: दीक्षयितासि दीक्षयितास्थः दीक्षयितास्थ दीक्षयितासे दीक्षयितासाथे दीक्षयिताध्वे दीक्षयितास्मि दीक्षयितास्वः दीक्षयितास्मः दीक्षयिताहे दीक्षयितास्वहे दीक्षयितास्महे भ. दीक्षयिष्यति दीक्षयिष्यतः दीक्षयिष्यन्ति भ. दीक्षयिष्यते दीक्षयिष्येते दीक्षयिष्यन्ते दीक्षयिष्यसि दीक्षयिष्यथ: दीक्षयिष्यथ दीक्षयिष्यसे दीक्षयिष्येथे दीक्षयिष्यध्वे दीक्षयिष्यामि दीक्षयिष्यामः दीक्षयिष्ये दीक्षयिष्यावहे दीक्षयिष्यामहे क्रि. अदीक्षयिष्यत् अदीक्षयिष्यताम् अदीक्षयिष्यन क्रि. अदीक्षयिष्यत अदीक्षयिष्येताम् अदीक्षयिष्यन्त अदीक्षयिष्यः अदीक्षयिष्यतम् अदीक्षयिष्यत अदीक्षयिष्यथाः अदीक्षयिष्येथाम् अदीक्षयिष्यध्वम् अदीक्षयिष्यम् अदीक्षयिष्याव अदीक्षयिष्याम अदीक्षयिष्ये अदीक्षयिष्यावहि अदीक्षयिष्यामहि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy