SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ 386 धातुरत्नाकर द्वितीय भाग श्व. वेणयिता वेणयितारौ वेणयितार: वेणयितासे वेणयितासाथे वेणयिताध्वे वेणयिताहे वेणयितास्वहे वेणयितास्महे भ. वेणयिष्यते वेणयिष्येते वेणयिष्यन्ते वेणयिष्यसे वेणयिष्येथे वेणयिष्यध्वे वेणयिष्ये वेणयिष्यावहे वेणयिष्यामहे क्रि. अवेणयिष्यत अवेणयिष्येताम् अवेणयिष्यन्त अवेणयिष्यथाः अवेणयिष्येथाम् अवेणयिष्यध्वम् अवेणयिष्ये अवेणयिष्यावहि अवेणयिष्यामहि ॥ अथ तान्तः ॥ ८९९ चतेग् (चत्) याचने । परस्मैपद व. चातयति चातयतः चातयन्ति चातयसि चातयथ: चातयथ चातयामि चातयावः चातयामः स. चातयेत् चातयेताम् चातयेयुः चातयः चातयेतम् चातयेत चातयेयम् चातयेव चातयेम प. चातयतु/चातयतात् चातयताम् चातयन्तु चातय चातयतात् चातयतम् चातयत चातयानि चातयाव चातयाम अचातयत् अचातयताम् अचातयन् अचातयः अचातयतम् अचातयत अचातयम् अचातयाव अचातयाम अ. अचीचतत् अचीचतताम् अचीचतन् अचीचतः अचीचततम् अचीचतत अचीचतम् अचीचताव अचीचताम चातयाञ्चकार चातयाञ्चक्रतुः चातयाञ्चक्रुः चातयाञ्चकर्थ चातयाञ्चक्रथुः । चातयाञ्चक्र चातयाञ्चकार-चकर चातयाञ्चकृव चातयाञ्चकम चातयाम्बभूव/चातयामास आ. चात्यात् चात्यास्ताम् चात्यासुः चात्या: चात्यास्तम् चात्यास्त चात्यासम चात्यास्व चात्यास्म | श्व. चातयिता चातयितारौ चातयितार: चातयितासि चातयितास्थः चातयितास्थ चातयितास्मि चातयितास्वः चातयितास्मः भ. चातयिष्यति चातयिष्यतः चातयिष्यन्ति चातयिष्यसि चातयिष्यथ: चातयिष्यथ चातयिष्यामि ___ चातयिष्याव: चातयिष्याम: क्रि. अचातयिष्यत् अचातयिष्यताम् अचातयिष्यन् अचातयिष्यः अचातयिष्यतम् अचातयिष्यत अचातयिष्यम् अचातयिष्याव अचातयिष्याम आत्मनेपद | व. चातयते चातयेते चातयन्ते चातयसे चातयेथे चातयध्वे | चातये चातयावहे चातयामहे स. चातयेत चातयेयाताम् चातयेरन् चातयेथाः चातयेयाथाम् चातयेध्वम् चातयेय चातयेवहि चातयेमहि चातयताम् चातयेताम् चातयन्ताम् चातयस्व चातयेथाम् चातयध्वम् चातयै चातयावहै चातयामहै ह्य. अचातयत अचातयेताम् अचातयन्त अचातयथाः अचातयेथाम् अचातयध्वम् अचातये अचातयावहि अचातयामहि अ. अचीचतत अचीचतेताम अचीचतन्त अचीचतथाः अचीचतेथाम् अचीचतध्वम् अचीचते अचीचतावहि अचीचतामहि प. चातयाञ्चक्रे चातयाञ्चक्राते चातयाञ्चक्रिरे चातयाञ्चकृषे ___चातयाञ्चक्राथे चातयाञ्चकृढ्वे चातयाञ्चके चातयाञ्चकृवहे चातयाञ्चकृमहे चातयाम्बभूव/चातयामास आ. चातयिषीष्ट चातयिषीयास्ताम् चातयिषीरन् चातयिषीष्ठाः चातयिषीयास्थाम् चातयिषीढ्वम् चातयिषीध्वम् चातयिषीय चातयिषीवहि चातयिषीमहि श्व. चातयिता चातयितारौ चातयितारः चातयितासे चातयितासाथे चातयिताध्वे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy