________________
णिगन्तप्रक्रिया (भ्वादिगण)
387
प्रोथयतः
चातयिताहे चातयितास्वहे चातयितास्महे चातयिष्यते चातयिष्येते
चातयिष्यन्ते चातयिष्यसे चातयिष्येथे चातयिष्यध्वे
चातयिष्ये चातयिष्यावहे चातयिष्यामहे क्रि. अचातयिष्यत अचातयिष्येताम् अचातयिष्यन्त
अचातयिष्यथाः अचातयिष्येथाम् अचातयिष्यध्वम् अचातयिष्ये अचातयिष्यावहि अचातयिष्यामहि
।। अथ थान्तास्त्रयः ।। ९०० प्रोफ़्ग् (प्रोथ्) पर्याप्तौ ।
परस्मैपद व. प्रोथयति
प्रोथयन्ति प्रोथयसि प्रोथयथः प्रोथयथ प्रोथयामि प्रोथयावः
प्रोथयामः स. प्रोथयेत् प्रोथयेताम् प्रोथयेयुः
प्रोथये: प्रोथयेतम् प्रोथयेत प्रोथयेयम् प्राथयेव प्रोथयेम प्रोथयतु/प्रोथयतात् प्रोथयताम्। प्रोथयन्तु प्रोथय प्रोथयतात् प्रोथयतम् प्रोथयत
प्रोथयानि प्रोथयाव प्रोथयाम ह्य. अप्रोथयत् अप्रोथयताम् अप्रोथयन्
अप्रोथय: अप्रोथयतम् अप्रोथयत
अप्रोथयम् अप्रोथयाव अप्रोथयाम अ. अपुप्रोथत् अपुप्रोथताम् अपुप्रोथन्
अपुप्रोथ: अपुप्रोथतम् अपुप्रोथत
अपुप्रोथम् अपुप्रोथाव अपुप्रोथाम प. प्रोथयाञ्चकार प्रोथयाञ्चक्रतुः प्रोथयाञ्चक्रुः
प्रोथयाञ्चकर्थ प्रोथयाञ्चक्रथुः प्रोथयाञ्चक्र प्रोथयाञ्चकार-चकर प्रोथयाञ्चकृव प्रोथयाञ्चकृम
प्रोथयाम्बभूव/प्रोथयामास आ. प्रोथ्यात् प्रोथ्यास्ताम्
प्रोथ्यासुः प्रोथ्याः प्रोथ्यास्तम् प्रोथ्यास्त
प्रोथ्यासम् प्रोथ्यास्व प्रोथ्यास्म श्र. प्रोथयिता प्रोथयितारौ प्रोथयितारः
प्राथयितासि प्रोथयितास्थः प्रोथयितास्थ
प्रोथयितास्मि प्रोथयितास्वः प्रोथयितास्मः भ. प्रोथयिष्यति प्रोथयिष्यत: प्रोथयिष्यन्ति
प्रोथयिष्यसि प्रोथयिष्यथ: प्रोथयिष्यथ
प्रोथयिष्यामि प्रोथयिष्याव: प्रोथयिष्यामः क्रि. अप्रोथयिष्यत् अप्रोथयिष्यताम् अप्रोथयिष्यन्
अप्रोथयिष्यः अप्रोथयिष्यतम् अप्रोथयिष्यत अप्रोथयिष्यम् अप्रोथयिष्याव अप्रोथयिष्याम
आत्मनेपद व. प्रोथयते प्रोथयेते प्रोथयन्ते
प्रोथयसे प्रोथयेथे प्रोथयध्वे
प्रोथये प्रोथयावहे प्रोथयामहे स. प्रोथयेत प्रोथयेयाताम् प्रोथयेरन्
प्रोथयेथाः प्रोथयेयाथाम् प्रोथयेध्वम् प्रोथयेय प्रोथयेवहि प्रोथयेमहि प्रोथयताम्
प्रोथयेताम् प्रोथयन्ताम् प्रोथयस्व प्रोथयेथाम्
प्रोथयध्वम् प्रोथयै प्रोथयावहै प्रोथयामहै ह्य. अप्रोथयत अप्रोथयेताम् अप्रोथयन्त
अप्रोथयथाः अप्रोथयेथाम् अप्रोथयध्वम्
अप्रोथये अप्रोथयावहि अप्रोथयामहि | अ. अपुप्रोथत अपुप्रोथेताम अपुप्रोथन्त
अपुप्रोथथाः अपुप्रोथेथाम् अपुप्रोथध्वम्
अपुप्रोथे अपुप्रोथावहि अपुप्रोथामहि प. प्रोथयाञ्चक्रे प्रोथयाञ्चक्राते प्रोथयाश्चक्रिरे
प्रोथयाञ्चकृषे प्रोथयाञ्चक्राथे प्रोथयाञ्चकृट्वे प्रोथयाञ्चक्रे प्रोथयाञ्चकृवहे प्रोथयाञ्चकृमहे
प्रोथयाम्बभूव/प्रोथयामास आ. प्रोथयिषीष्ट प्रोथयिषीयास्ताम् प्रोथयिषीरन् प्रोथयिषीष्ठाः प्रोथयिषीयास्थाम् प्रोथयिषीढ्वम्
प्रोथयिषीध्वम् प्रोथयिषीय प्रोथयिषीवहि प्रोथयिषीमहि श्व. प्रोथयिता प्रोथयितारौ प्रोथयितार:
प्रोथयितासे प्रोथयितासाथे प्रोथयिताध्वे
प्रोथयिताहे प्रोथयितास्वहे प्रोथयितास्महे | भ. प्रोथयिष्यते प्रोथयिष्येते प्रोथयिष्यन्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org