SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ 388 प्रोथयिष्यसे प्रोथयिष्ये क्रि. अप्रोथयिष्यत अप्रोथयिष्यथाः अप्रोथयिष्ये अप्रोथयिष्यावहि अप्रोथयिष्यामहि ९०१ मिश्रृग् (मिथ्) मेधाहिंसयो: । परस्मैपद व. मेथयति मेथयतः स. मेथयेत् मेथाम् प. मेथयतु / मेथयतात् मेथयताम् अमिमेथताम् मेथयाञ्चक्रतुः मेथ्यास्ताम् मेथयितारौ मेथयिष्यतः अ. अमित् प. मेथयाञ्चकार आ. मेथ्यात् श्व. मेथयिता भ. मेथयिष्यति क्रि. अमेथयिष्यत् प्रोथयिष्येथे प. चादयतु/चादयतात् चादयताम् प्रोथयिष्यध्वे प्रोथयिष्यावहे प्रोथयिष्यामहे अप्रोथयिष्येताम् अप्रोथयिष्यन्त अ. अच ह्य. अचादयत् अप्रोथयिष्येथाम् अप्रोथयिष्यध्वम् प. चादयाञ्चकार व. मेथयते स. मेथयेत प. मेथयताम् ह्य. अमेथयत अ. अमिमेथत प. मेथयाञ्चक्रे आ. मेथयिषीष्ट श्व. मेथयिता भ. मेथयिष्यते क्रि. अमेथयिष्यत व. चादयति स. चादयेत् मेथयन्ति मेथयेयुः मेथयन्तु अमिमेथन् मेथयाञ्चक्रुः मेथ्यासुः मेथयितार: मेथयिष्यन्ति अमेथयिष्यताम् अमेथयिष्यन् आत्मनेपद Jain Education International मेथयेते मेथयन्ते मेथाम् मेथयेरन् मेथाम् मेथयन्ताम् अमेथाम् अमेथयन्त अमिताम अमिमेथन्त मेथयाञ्चक्राते मेथयाञ्चक्रिरे मेथयिषीयास्ताम् मेथयिषीरन् मेथयितारः मेथयिष्यन्ते अमेथयिष्येताम् अमेथयिष्यन्त ९०२ मेग् (मेथ्) संगमे च । ९०१ मिश्रृग् वद्रूपाणि । ॥ अथ दान्ताः षट् || ९०३ चदेग् (चद्) याचने । परस्मैपद मेथयितारौ मेथयिष्ये चादयतः चादयेताम् चादयन्ति चादयेयुः आ. चाद्यात् श्व. चादयिता भ. चादयिष्यति क्रि. अचादयिष्यत् व. चादयते स. चादयेत प. चादयताम् ह्य. अचादयत अ. अचीचदत प. चादयाञ्चक्रे आ. चादयिषीष्ट श्व. चादयिता भ. चादयिष्यते क्रि. अचादयिष्यत व. बुन्दयति स. न्दत् अचादयताम् अचीचदताम् . स. बुन्द For Private & Personal Use Only चादयाञ्चक्रतुः चादयाञ्चक्रुः चाद्यास्ताम् चाद्यासुः चादयितारौ चादयितारः चादयिष्यतः चादयिष्यन्ति अचादयिष्यताम् अचादयिष्यन् आत्मनेपद चादयेते चादयन्ते चादयेयाताम् चादयेरन् चादयेताम् चादयन्ताम् अचाद अचादयन्त अचीचदेताम अचीचदन्त चादयाञ्चक्राते चादयाञ्चक्रिरे चादयिषीयास्ताम् चादयिषीरन् चादयितारौ चादयितारः चादयिष्येते चादयिष्यन्ते अचादयिष्येताम् अचादयिष्यन्त ९०४ ऊबुन्दृग् (बुन्द्) निशामने । परस्मैपद धातुरत्नाकर द्वितीय भाग चादयन्तु अचादयन् अचीचदन् बुन्दयतः बुन्दताम् प. बुन्दयतु/बुन्दयतात् बुन्दयताम् ह्य. अबुन्दयत् अबुन्दयताम् अ. अबुबुन्दत् अबुबुन्दताम् प. बुन्दयाञ्चकार बुन्दयाञ्चक्रतुः आ. बुन्द्यात् बुन्द्यास्ताम् श्व. बुन्दयिता बुन्दयितारौ भ. बुन्दयिष्यति क्रि. अबुन्दयिष्यत् बुन्दयेयाताम् बुन्दयन्ति बुन्दयेयुः बुन्दयन्तु अबुन्दयन् अबुबुन्दन् बुन्दयाञ्चक्रुः बुन्द्यासुः बुन्दयितारः बुन्दयिष्यतः बुन्दयिष्यन्ति अबुन्दयिष्यताम् अबुन्दयिष्यन् आत्मनेपद बुन्दयन्ते बुन्दयेरन् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy