SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 389 मेदयन्तु मेद्यासुः नेदयेयुः नेदयन्तु प. बुन्दयताम् बुन्दयेताम् बुन्दयन्ताम् ह्य. अबुन्दयत अबुन्दयेताम् अबुन्दयन्त अ. अबुबुन्दत अबुबुन्देताम अबुबुन्दन्त प. बुन्दयाञ्चक्रे बुन्दयाञ्चक्राते बुन्दयाञ्चक्रिरे आ. बुन्दयिषीष्ट बुन्दयिषीयास्ताम् बुन्दयिषीरन् 0. बुन्दयिता बुन्दयितारौ बुन्दयितार: भ. बुन्दयिष्यते बुन्दयिष्येते बुन्दयिष्यन्ते क्रि. अबुन्दयिष्यत अबुन्दयिष्येताम् अबुन्दयिष्यन्त ९०५ णिदृग् (निद्) कुत्सासन्निकर्षयोः । परस्मैपद व. नेदयति नेदयतः नेदयन्ति स. नेदयेत् नेदयेताम् प. नेदयतु/नेदयतात् नेदयताम् ह्य. अनेदयत् अनेदयताम् अनेदयन् अ. अनिनेदत् अनिनेदताम् अनिनेदन् प. नेदयाञ्चकार नेदयाञ्चक्रतुः नेदयाञ्चक्रुः आ. नेद्यात् नेद्यास्ताम् श्व. नेदयिता नेदयितारौ नेदयितारः भ. नेदयिष्यति नेदयिष्यतः नेदयिष्यन्ति क्रि. अनेदयिष्यत् अनेदयिष्यताम् अनेदयिष्यन् आत्मनेपद व. नेदयते नेदयेते नेदयन्ते स. नेदयेत नेदयेयाताम् नेदयेरन् प. नेदयताम् नेदयेताम् नेदयन्ताम् ह्य. अनेदयत अनेदयेताम् अनेदयन्त अ. अनिनेदत अनिनेदेताम अनिनेदन्त प. नेदयाञ्चके नेदयाञ्चक्राते नेदयाञ्चक्रिरे आ. नेदयिषीष्ट नेदयिषीयास्ताम् नेदयिषीरन् श्व. नेदयिता नेदयितारौ नेदयितार: भ. नेदयिष्यते नेदयिष्येते नेदयिष्यन्ते क्रि. अनेदयिष्यत अनेदयिष्येताम् अनेदयिष्यन्त ९०६ णेदृग् (नेद्) कुत्सासन्निकर्षयोः । ९०५ णिदृग् वदूपाणि । नेद्यासुः ९०७ मिदृग् (मिद्) मेधाहिंसयोः । परस्मैपद व. मेदयति मेदयतः मेदयन्ति स. मेदयेत् मेदयेताम् मेदयेयुः प. मेदयतु/मेदयतात् मेदयताम् । ह्य. अमेदयत् अमेदयताम् अमेदयन् अ. अमिमेदत् अमिमेदताम् अमिमेदन प. मेदयाञ्चकार मेदयाञ्चक्रतुः मेदयाञ्चक्रुः आ. मेद्यात् मेद्यास्ताम् श्व. मेदयिता मेदयितारौ मेदयितारः भ. मेदयिष्यति मेदयिष्यतः मेदयिष्यन्ति क्रि. अमेदयिष्यत् अमेदयिष्यताम् अमेदयिष्यन् आत्मनेपद व. मेदयते मेदयेते मेदयन्ते स. मेदयेत मेदयेयाताम् मेदयेरन् प. मेदयताम् मेदयेताम् मेदयन्ताम् ह्य. अमेदयत अमेदयेताम् अमेदयन्त अ. अमिमेदत अमिमेदेताम अमिमेदन्त प. मेदयाञ्चक्रे मेदयाञ्चक्राते मेदयाञ्चक्रिरे आ. मेदयिषीष्ट मेदयिषीयास्ताम् मेदयिषीरन् श्व. मेदयिता मेदयितारौ मेदयितार: भ, मेदयिष्यते मेदयिष्येते मेदयिष्यन्ते क्रि. अमेदयिष्यत अमेदयिष्येताम् अमेदयिष्यन्त ९०८ मेदृग् (मेद्) मेधाहिंसयोः । ९०७ मिदृग् वद्रूपाणि । ॥ अथ धान्ताश्चत्वारः ॥ ९०९ मेधृग् (मेध्) संगमे च । परस्मैपद व. मेधयति मेधयतः मेधयन्ति मेधयसि मेधयथः मेधयथ मेधयावः मेधयाम: | स. मेधयेत् मेधयेयुः मेधयः मेधयेतम् मेधयेत मेधयेयम् मेधयेव मेधयेम | प. मेधयतु/मेधयतात् मेधयताम् मेधयन्तु मेधयामि मेधयेताम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy