SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ 374 धातुरत्नाकर द्वितीय भाग खाए क्रि. अगाहयिष्यत् अगाहयिष्यताम् अगाहयिष्यन् आत्मनेपद व. गाहयते गाहयेते गाहयन्ते स. गाहयेत गाहयेयाताम् गाहयेरन् प. गाहयताम् गाहयेताम् गाहयन्ताम् ह्य. अगाहयत अगाहयेताम् अगाहयन्त अ. अजीगहत अजीगहेताम अजीगहन्त प. गाहयाञ्चक्रे गाहयाञ्चक्राते गाहयाञ्चक्रिरे आ. गाहयिषीष्ट गाहयिषीयास्ताम् गाहयिषीरन् श्व. गाहयिता गाहयितारौ गाहयितारः भ. गाहयिष्यते गाहयिष्येते गाहयिष्यन्ते क्रि. अगाहयिष्यत अगाहयिष्येताम् अगाहयिष्यन्त ८७२ ग्लहौङ् (ग्लह्) ग्रहणे । परस्मैपद व. ग्लाहयति ग्लाहयतः ग्लाहयन्ति स. ग्लाहयेत् ग्लाहयेताम् ग्लाहयेयुः प. ग्लाहयतु/ग्लाहयतात् ग्लाहयताम् ग्लाहयन्तु ह्य. अग्लाहयत् अग्लाहयताम् जग्लाहयन् अ. अजिग्लहत् अजिग्लहताम् अजिग्लहन् प. ग्लाहयाञ्चकार ग्लाहयाञ्चक्रतुः ग्लाहयाञ्चक्रुः आ. ग्लाह्यात् ग्लाह्यास्ताम् ग्लाह्यासुः श्व. ग्लाहयिता ग्लाहयितारौ ग्लाहयितार: भ. ग्लाहयिष्यति ग्लाहयिष्यतः ग्लाहयिष्यन्ति क्रि. अग्लाहयिष्यत् अग्लाहयिष्यताम् अग्लाहयिष्यन् आत्मनेपद व. ग्लाहयते ग्लाहयेते ग्लाहयन्ते स. ग्लाहयेत ग्लाहयेयाताम् ग्लाहयेरन् प. ग्लाहयताम् ग्लाहयेताम् ग्लाहयन्ताम् ह्य. अग्लाहयत अग्लाहयेताम् अग्लाहयन्त अ. अजिग्लहत अजिग्लहेताम अजिग्लहन्त प. ग्लाहयाञ्चके ग्लाहयाञ्चक्राते ग्लाहयाञ्चक्रिरे आ. ग्लाहयिषीष्ट ग्लाहयिषीयास्ताम ग्लाहयिषीरन् श्व. ग्लाहयिता ग्लाहयितारौ ग्लाहयितारः भ. ग्लाहयिष्यते ग्लाहयिष्येते ग्लाहयिष्यन्ते क्रि. अग्लाहयिष्यत अग्लाहयिष्येताम् अग्लाहयिष्यन्त ८७३ बहुङ् (बंह) वृद्धौ । परस्मैपद व. बंहयति बंहयतः बंहयन्ति स. बंहयेत् बंहयेताम् बंहयेयुः प. बंहयतु/बंहयतात् बंहयताम् । बंहयन्तु ह्य. अबंहयत् अबंहयताम् अबंहयन् अ. अबबंहत् अबबंहताम् अबबंहन् प. बंहयाञ्चकार बंहयाञ्चक्रतुः बंहयाञ्चक्रुः आ. बंह्यात् बंद्यास्ताम् बंह्यासुः श्व. बंहयिता बंहयितारौ हयितारः भ. बहयिष्यति बंहयिष्यतः बंहयिष्यन्ति क्रि. अबहयिष्यत् अबंहयिष्यताम् अबंहयिष्यन् आत्मनेपद व. बंहयते बंहयेते बंहयन्ते स. बंहयेत बंहयेयाताम् बंहयेरन् प. बंहयताम् बंहयेताम् बंहयन्ताम् ह्य. अबंहयत अबंहयेताम् अबंहयन्त अ. अबबंहत अबबंहेताम अबबंहन्त प. बंहयाञ्चके बंहयाञ्चक्राते बंहयाञ्चक्रिरे आ. बंहयिषीष्ट बहयिषीयास्ताम् बहयिषीरन् श्व. बंहयिता बंहयितारौ बहयितारः भ. बंहयिष्यते बंहयिष्येते बंहयिष्यन्ते क्रि. अबहयिष्यत अबहयिष्येताम् अबहयिष्यन्त ८७४ महुङ् (मंह्) वृद्धौ । परस्मैपद व. मंहयति मंहयतः मंहयन्ति स. मंहयेत् मंहयेताम् मंहयेयुः प. मंहयतु/मंहयतात् मंहयताम् ह्य. अमंहयत् अमंहयताम् अमंहयन् अ. अममंहत् अममंहताम् अममंहन प. महयाञ्चकार मंहयाञ्चक्रतुः मंहयाञ्चक्रुः महयन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy