SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 373 वाशि स. वाहयेत वाहयेयाताम् वाहयेरन् प. वाहयताम् वाहयेताम् वाहयन्ताम् ह्य. अवाहयत अवाहयेताम् अवाहयन्त अ. अववाहत अववाहेताम अववाहन्त प. वाहयाञ्चक्रे वाहयाञ्चक्राते वाहयाञ्चक्रिरे आ. वाहयिषीष्ट वाहयिषीयास्ताम् वाहयिषीरन् श्व. वाहयिता वाहयितारौ वाहयितारः भ. वाहयिष्यते वाहयिष्येते वाहयिष्यन्ते क्रि. अवाहयिष्यत अवाहयिष्येताम् अवाहयिष्यन्त ८६९ द्राहृङ् (द्राह्) निक्षेपे । परस्मैपद व, द्राहयति द्राहयतः द्राहयन्ति स. द्राहयेत् द्राहयेताम् द्राहयेयुः प. द्राहयतु/द्राहयतात् द्राहयताम् । द्राहयन्तु ह्य. अद्राहयत् अद्राहयताम् अद्राहयन् अ. अदद्राहत् अदद्राहताम् अदद्राहन् प. द्राहयाञ्चकार द्राहयाञ्चक्रतुः द्राहयाञ्चक्रुः आ. द्रायात् द्राह्यास्ताम् द्रायासुः श्व. द्राहयिता द्राहयितारौ द्राहयितारः भ. द्राहयिष्यति द्राहयिष्यतः द्राहयिष्यन्ति क्रि. अद्राहयिष्यत् अद्राहयिष्यताम् अद्राहयिष्यन् आत्मनेपद व. द्राहयते द्राहयेते द्राहयन्ते स. द्राहयेत द्राहयेयाताम् द्राहयेरन् प. द्राहयताम् द्राहयेताम् द्राहयन्ताम् ह्य. अद्राहयत अद्राहयेताम् अद्राहयन्त अ. अदद्राहत अदद्राहेताम अदद्राहन्त प. द्राहयाञ्चके द्राहयाञ्चक्राते द्राहयाञ्चक्रिरे आ. द्राहयिषीष्ट द्राहयिषीयास्ताम् द्राहयिषीरन् २. द्राहयिता द्राहयितारौ द्राहयितारः भ. द्राहयिष्यते द्राहयिष्येते द्राहयिष्यन्ते क्रि. अद्राहयिष्यत अद्राहयिष्येताम् अद्राहयिष्यन्त ८७० ऊहि (ऊह्) तर्के। परस्मैपद व. ऊहयति ऊहयतः ऊहयन्ति स. ऊहयेत् ऊहयेताम् ऊहयेयुः प. ऊहयतु/ऊहयतात् ऊहयताम् ऊहयन्तु ह्य. औहयत् औहयताम् औहयन् अ. औजिहत् औजिहताम् औजिहन् प. ऊहयाञ्चकार ऊहयाञ्चक्रतुः ऊहयाञ्चक्रुः आ. ऊह्यात् ऊह्यास्ताम् ऊह्यासुः श्व. ऊहयिता ऊहयितारौ ऊहयितारः भ. ऊहयिष्यति ऊहयिष्यतः ऊहयिष्यन्ति क्रि. औहयिष्यत् औहयिष्यताम् औहयिष्यन् आत्मनेपद व. ऊहयते ऊहयेते ऊहयन्ते स. ऊहयेत ऊहयेयाताम् ऊहयेरन् प. ऊहयताम् ऊहयेताम् ऊहयन्ताम् ह्य. औहयत औहयेताम् औहयन्त अ. औजिहत औजिहेताम औजिहन्त प. ऊहयाञ्चक्रे ऊहयाञ्चक्राते ऊहयाञ्चक्रिरे आ. ऊहयिषीष्ट ऊहयिषीयास्ताम् ऊहयिषीरन् श्व. ऊहयिता ऊहयितारौ ऊहयितार: भ. ऊहयिष्यते ऊहयिष्येते ऊहयिष्यन्ते क्रि. औहयिष्यत औहयिष्येताम् औहयिष्यन्त ८७१ गाहौङ् (गाह्) विलोडने । परस्मैपद व. गाहयति गाहयत: गाहयन्ति स. गाहयेत् गाहयेताम् गाहयेयुः प. गाहयतु/गाहयतात् गाहयताम् गाहयन्तु ह्य. अगाहयत् अगाहयताम् अगाहयन् अ. अजीगहत् अजीगहताम् अजीगहन् प. गाहयाञ्चकार गाहयाञ्चक्रतुः गाहयाञ्चक्रुः आ. गायात् गाह्मास्ताम् गायासुः श्व. गाहयिता गाहयितारौ गाहयितारः भ. गाहयिष्यति गाहयिष्यतः गाहयिष्यन्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy