SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ 372 धातुरत्नाकर द्वितीय भाग जेयासुः ल वेहयेयुः जेहयेरन् अ. अबबल्हत अबबल्हेताम अबबल्हन्त प. बल्हयाञ्चक्रे बल्हयाञ्चक्राते बल्हयाञ्चक्रिरे आ. बल्हयिषीष्ट बल्हयिषीयास्ताम् बल्हयिषीरन् श्व. बल्हयिता बल्हयितारौ बल्हयितारः भ. बल्हयिष्यते बल्हयिष्येते बल्हयिष्यन्ते क्रि. अबल्हयिष्यत अबल्हयिष्येताम् अबल्हयिष्यन्त ८६६ वेहङ् (वेह्) प्रयत्ने । परस्मैपद व. वेहयति वेहयतः वेहयन्ति स. वेहयेत वेहयेताम् प. वेहयतु वेहयतात् वेहयताम् वेहयन्तु ह्य. अवेहयत् अवेहयताम् अवेहयन् अ. अविवेहत् अविवेहताम् अविवेहन् प. वेहयाञ्चकार वेहयाञ्चक्रतुः वेहयाञ्चक्रुः आ. वेयात् वेह्यास्ताम् वेड्यासुः श्व. वेहयिता वेहयितारौ वेहयितारः भ. वेहयिष्यति वेहयिष्यतः वेहयिष्यन्ति क्रि. अवेहयिष्यत् अवेहयिष्यताम् अवेहयिष्यन् आत्मनेपद व. वेहयते वेहयेते वेहयन्ते स. वेहयेत वेहयेयाताम् वेहयेरन् प. वेहयताम् वेहयेताम् वेहयन्ताम् ह्य. अवेहयत अवेहयेताम् अवेहयन्त अ. अविवेहत अविवेहेताम अविवेहन्त प. वेहयाञ्चक्रे वेहयाञ्चक्राते वेहयाञ्चक्रिरे आ. वेहयिषीष्ट वेहयिषीयास्ताम् वेहयिषोरन् श्व. वेहयिता वेहयितारौ वेहयितारः भ. वेहयिष्यते वेहयिष्येते वेहयिष्यन्ते क्रि. अवेहयिष्यत अवेहयिष्येताम् अवेहयिष्यन्त ८६७ जेहङ् (जेह्) प्रयत्ने । परस्मैपद व. जेहयति जेहयतः जेहयन्ति स. जेहयत् जेहयेताम् प. जेहयतु/जेहयतात् जेहयताम् जेहयन्तु ह्य. अजेहयत् अजेहयताम् अजेहयन् अ. अजिजेहत् अजिजेहताम् अजिजेहन् प. जेहयाञ्चकार जेहयाञ्चक्रतुः जेहयाञ्चक्रुः आ. जेयात् जेयास्ताम् श्व. जेहयिता जेहयितारौ जेहयितारः भ. जेहयिष्यति जेहयिष्यतः जेहयिष्यन्ति क्रि. अजेहयिष्यत् अजेहयिष्यताम् अजेहयिष्यन् आत्मनेपद व. जेहयते जेहयेते जेहयन्ते स. जेहयेत जेहयेयाताम् जेहयताम् जेहयेताम् जेहयन्ताम् ह्य. अजेहयत अजेहयेताम् अजेहयन्त अ. अजिजेहत अजिजेहेताम अजिजेहन्त प. जेहयाञ्चक्रे जेहयाञ्चक्राते जेहयाञ्चक्रिरे आ. जेहयिषीष्ट जेहयिषीयास्ताम् जेहयिषीरन् श्व. जेहयिता जेहयितारौ जेहयितारः भ. जेहयिष्यते जेहयिष्येते जेहयिष्यन्ते क्रि. अजेहयिष्यत अजेहयिष्येताम अजेहयिष्यन्त ८६८ वाहृङ् (वाह) प्रयत्ने । परस्मैपद व. वाहयति वाहयतः वाहयन्ति स. वाहयेत् वाहयेताम् वाहयेयुः प. वाहयतु/वाहयतात् वाहयताम् वाहयन्तु ह्य. अवाहयत् अवाहयताम् अवाहयन् अ. अववाहत् अववाहताम् अववाहन् प. वाहयाञ्चकार वाहयाञ्चक्रतुः वाहयाञ्चक्रुः आ. वायात् वायास्ताम् वायासुः श्व. वाहयिता वाहयितारौ वाहयितारः भ. वाहयिष्यति वाहयिष्यतः वाहयिष्यन्ति क्रि. अवाहयिष्यत् अवाहयिष्यताम् अवाहयिष्यन् आत्मनेपद व. वाहयते वाहयेते वाहयन्ते जेहयेयुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy