SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया ( भ्वादिगण ) प. अजूहवम् अजूहवाव अजूहवाम ह्वाययाञ्चकार ह्वाययाञ्चक्रतुः ह्वाययाञ्चक्रुः ह्राययाञ्चकर्थ ह्वाययाञ्चक्रथुः ह्वाययाञ्चक्र ह्वाययाञ्चकार-चकर ह्वाययाञ्चकृव ह्वाययाञ्चकृम ह्वाययाम्बभूव / ह्वाययामास आ. ह्वाय्यात् ह्वाय्याः ह्वाय्यासम् श्व. ह्वाययिता ह्वाययितास हाययितास्मि भ. ह्वाययिष्यति ह्वाय्यास्म ह्वाययितार: ह्वाययितास्थः ह्वाययितास्थ ह्वाययितास्वः ह्वाययितास्मः ह्वाययिष्यतः ह्वाययिष्यन्ति ह्वाययिष्यथः ह्वाययिष्यथ ह्वाययिष्यसि ह्वाययिष्यामि ह्वाययिष्यावः ह्वाययिष्यामः अह्वाययिष्यताम् अह्वाययिष्यन् अह्वाययिष्यः अह्वाययिष्यतम् अह्वाययिष्यत अह्वाययिष्यम् अह्वाययिष्याव अह्वाययिष्याम आत्मनेपद क्रि. अह्वाययिष्यत् व. ह्वाययते ह्वायसे ह्वायये स. ह्वाययेत ह्वाययेथाः ह्वाययेय प. ह्वाययताम् ह्वाययस्व ह्वाययै ह्य. अह्वाययत अह्वाययथा: अह्वायये अ. अजूहवत अजूहवथा: अजूह प. ह्वाययाञ्चक्रे ह्वाययाञ्चकृषे ह्वाय्यास्ताम् ह्वाय्यास्तम् ह्वाय्यास्व ह्वाययितारौ Jain Education International ह्वा ह्वाय्यासुः ह्वाय्यास्त ह्वा ह्वाययेथे ह्वाव ह्वायाम ह्वाययेयाताम् ह्वाययेरन् ह्वाययेयाथाम् ह्वाययेध्वम् ह्वाययेवहि ह्वाययेमहि ह्वाययेताम् ह्वाययन्ताम् ह्वाययेथाम् ह्वाययध्वम् ह्वायया है अह्वाययन्त अह्वाययध्वम् अह्वाययामहि अजूहवन्त अजूहवध्वम् अजूहवामहि ह्वाययाञ्चक्रिरे ह्वाययाञ्चकृवे ह्वा अह्वाययेथाम् अह्वाययावहि अजूहवेताम अजूहवेथाम् अजूहवावहि ह्वाययाञ्चक्राते ह्वाययाञ्चक्राथे ह्वाययन्ते ह्वावे ह्वाययाञ्चक्रे ह्वाययाञ्चकृवहे ह्वाययाञ्चकृमहे ह्वाययिषीयास्ताम् ह्वाययिषीरन् ह्वाययिषीयास्थाम् ह्वाययिषीवम् ह्वाययाम्बभूव/ह्वाययामास आ. ह्वाययिषीष्ट ह्वाययिषीष्ठाः वाययिषीय श्व. ह्वाययिता ह्वाययिता वाययिता भ. ह्वाययिष्यते ह्वाययिष्यसे ह्वाययिष्ये व. वाहयति वाहयसि वाहयामि स. वाहयेत् वाहये: क्रि. अह्वाययिष्यत अह्वाययिष्यथाः अह्वाययिष्ये ९९५ डुवपिं (वप्) बीजसंताने ओवैं ४८ वद्रूपाणि । ॥ अथ हान्तः ॥ ९९६ वहीं (वह) प्रापणे । परस्मैपद ह्वाययिषीध्वम् ह्वाययिषीवहि ह्राययिषीमहि ह्वाययितारौ ह्वाययितार: ह्वाययितासाथे वाययिताध्वे ह्य. अवाहयत् अवाहयः अवायम् अ. अवीवहत् अवीवहः अवीवहम् For Private & Personal Use Only ह्वाययितास्व ह्वाययितास्महे ह्वाययिष्यन्ते ह्वाययिष्येते ह्राययिष्येथे ह्वाययिष्यध्वे ह्वाष्याव ह्वाययिष्यामहे अह्वाययिष्येताम् अह्वाययिष्यन्त अह्वाययिष्येथाम् अह्वाययिष्यध्वम् अह्वाययिष्यावहि अह्वाययिष्यामहि वाहयतः वाहयथ: प. वाहयतु/ वाहयतात् वाहयताम् वाहय वाहयानि वाहयावः वाहाम् वाहतम् वाहयेव वाहयतात् वाहयतम् वाहयन्तु वाहयत वाहयाम वाहयाव अवाहयताम् अवाहयन् अवाहयतम् अवाहयत अवाहयाव अवाहयाम अवीवताम् अवीवहन् अवीवहनम् अवीवहत अवीवहाव अवीवहाम 431 वाहयन्ति वाहयथ वाहयामः वाहयेयुः वाहयेत वाहयेम www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy