SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ 430 धातुरलाकर द्वितीय भाग अपायजः अयीयजः अयीयजतम् अयीयजत अयीयजम् अयीयजाव अयीयजाम याजयाञ्चकार याजयाञ्चक्रतुः याजयाञ्चक्रुः याजयाञ्चकर्थ याजयाञ्चक्रथुः याजयाञ्चक्र याजयाञ्चकार-चकर याजयाञ्चकृव याजयाञ्चकृम याजयाम्बभूव/याजयामास आ. याज्यात् याज्या: याज्यासम् श्व. याजयिता याजयितासि याजयितास्मि भ. याजयिष्यति याजयिष्यसि याजयिष्यामि क्रि. अयाजयिष्यत् अयाजयिष्यः अयाजयिष्यम् याजयाञ्चकृषे याजयाञ्चक्राथे याजयाञ्चकृट्वे याजयाञ्चक्रे याजयाञ्चकृवहे याजयाञ्चकृमहे याजयाम्बभूव/याजयामास आ. याजयिषीष्ट याजयिषीयास्ताम् याजयिषीरन् याजयिषीष्ठाः याजयिषीयास्थाम् याजयिषीढ्वम् याजयिषीध्वम् याजयिषीय याजयिषीवहि याजयिषीमहि श्व. याजयिता याजयितारौ याजयितार: याजयितासे याजयितासाथे याजयिताध्वे याजयिताहे याजयितास्वहे याजयितास्महे भ. याजयिष्यते याजयिष्येते याजयिष्यन्ते याजयिष्यसे याजयिष्येथे याजयिष्यध्वे याजयिष्ये याजयिष्यावहे याजयिष्यामहे क्रि. अयाजयिष्यत अयाजयिष्येताम् अयाजयिष्यन्त अयाजयिष्यथाः अयाजयिष्येथाम् अयाजयिष्यध्वम् अयाजयिष्ये अयाजयिष्यावहि अयाजयिष्यामहि ॥अथैदन्तास्त्रयः ॥ ९९२ वेंग् (वे) तन्तुसंताने । ७९१ वयिवदूपाणि । ९९३ व्यग् (व्ये) संवरणे। ९१८ व्ययीवद्रूपाणि । ९९४ द्वेग् (हे) स्पर्द्धाशब्दयोः । परस्मैपद व. ह्वाययति बाययतः ह्वाययन्ति ह्वाययसि ह्वाययथः ह्वाययथ ह्वाययामि ह्वाययावः ह्वाययामः स. ह्वाययेत् ह्वाययेताम् ह्वाययेयुः ह्वाययेः ह्वाययेतम् ह्वाययेत ह्वाययेयम् ह्वाययेव ह्वाययेम ह्वाययतु/ह्वाययतात् ह्वाययताम् ह्वाययन्तु ह्वायय ह्वाययतात् ह्वाययतम् ह्वाययत ह्वाययानि ह्वाययाव ह्वाययाम ह्य. अह्वाययत् अह्वाययताम् अह्वाययन् अह्वाययः अह्वाययतम् अह्वाययत अह्वाययम् अह्वाययाव अह्वाययाम अ. अजूहवत् अजूहवताम् अजूहवन् अजूहवः अजूहवतम् अजूहवत याज्यास्ताम् याज्यासुः याज्यास्तम् याज्यास्त याज्यास्व याज्यास्म याजयितारौ याजयितारः याजयितास्थ: याजयितास्थ याजयितास्वः याजयितास्मः याजयिष्यतः याजयिष्यन्ति याजयिष्यथः याजयिष्यथ याजयिष्याव: याजयिष्यामः अयाजयिष्यताम् अयाजयिष्यन् अयाजयिष्यतम् अयाजयिष्यत अयाजयिष्याव अयाजयिष्याम आत्मनेपद याजयेते याजयन्ते याजयेथे याजयध्वे याजयावहे याजयामहे याजयेयाताम् याजयेरन् याजयेयाथाम् याजयेध्वम् याजयेवहि याजयेमहि याजयेताम् याजयन्ताम् याजयेथाम् याजयध्वम् याजयावहै याजयामहै अयाजयेताम् अयाजयन्त अयाजयेथाम् अयाजयध्वम् अयाजयावहि अयाजयामहि अयीयजेताम अयीयजन्त अयीयजेथाम् अयीयजध्वम् अयीयजावहि अयीयजामहि याजयाञ्चक्राते याजयाञ्चक्रिरे व. याजयते याजयसे याजये स, याजयेत याजयेथाः याजयेय प. याजयताम् याजयस्व याजयै ह्य. अयाजयत अयाजयथाः अयाजये अ. अयीयजत अयीयजथाः अयीयजे प. याजयाचके Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy