SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ 610 धातुरत्नाकर द्वितीय भाग भ. चुक्कयिष्यते चुक्कयिष्येते चुक्कयिष्यन्ते | श्व. अर्कयिता अर्कयितारौ अर्कयितारः क्रि. अचुक्कयिष्यत अचुक्कयिष्येताम् अचुक्कयिष्यन्त भ. अर्कयिष्यति अर्कयिष्यतः अर्कयिष्यन्ति १५७७ टकुण् (टक्) बन्धने । क्रि. आर्कयिष्यत् आर्कयिष्यताम् आर्कयिष्यन् परस्मैपद आत्मनेपद व, टङ्कयति टङ्कयतः टङ्कयन्ति व. अर्कयते अर्कयेते अर्कयन्ते स. टङ्कयेत् टङ्कयेताम् टङ्कयेयुः स. अर्कयेत अर्कयेयाताम् अर्कयेरन् प. टङ्कयतु/टङ्कयतात् टङ्कयताम् टङ्कयन्तु प. अर्कयताम् अर्कयेताम् अर्कयन्ताम् ह्य. अटङ्कयत् अटङ्कयताम् अटङ्कयन् ह्य. आर्कयत आर्कयेताम् आर्कयन्त अ. अटटङ्कत् अटटङ्कताम् अटटङ्कन् अ. आर्चिकत आर्चिकेताम आर्चिकन्त प. टङ्कयाञ्चकार टङ्कयाञ्चक्रतु: टङ्कयाञ्चक्रुः प. अर्कयाञ्चक्रे अर्कयाञ्चक्राते अर्कयाञ्चक्रिरे आ. टङ्यात् टङ्कयास्ताम् टङ्कयासुः आ. अर्कयिषीष्ट अर्कयिषीयास्ताम् अर्कयिषीरन् श्व. टङ्कयिता टङ्कयितारौ टङ्कयितारः श्व. अर्कयिता अर्कयितारौ अर्कयितारः भ. टङ्कयिष्यति टङ्कयिष्यतः टङ्कयिष्यन्ति भ. अर्कयिष्यते अर्कयिष्येते अर्कयिष्यन्ते क्रि. अटङ्कयिष्यत् अटङ्कयिष्यताम् अटङ्कयिष्यन् | क्रि. आर्कयिष्यत आर्कयिष्येताम् आर्कयिष्यन्त आत्मनेपद १५७९ पिचण् (पिच्) कुट्टने । व. टङ्कयते टङ्कयेते टङ्कयन्ते परस्मैपद स. टङ्कयेत टङ्कयेयाताम् टङ्कयेरन् व. पिच्चयति पिच्चयतः पिच्चयन्ति प, टङ्कयताम् टङ्कयेताम् टङ्कयन्ताम् स. पिच्चयेत् पिच्चयेताम् पिच्चयेयुः ह्य. अटङ्कयत अटङ्कयेताम् अटङ्कयन्त प. पिच्चयतु/पिच्चयतात् पिच्चयताम् पिच्चयन्तु अ. अटटङ्कत अटटङ्केताम अटटङ्कन्त ह्य. अपिच्चयत् अपिच्चयताम् अपिच्चयन् प. टङ्कयाञ्चक्रे टङ्कयाञ्चक्राते टङ्कयाञ्चक्रिरे अ. अपिपिच्चत् अपिपिच्चताम् अपिपिच्चन् आ. टङ्कयिषीष्ट टङ्कयिषीयास्ताम् टङ्कयिषीरन् प. पिच्चयाञ्चकार पिच्चयाञ्चक्रतुः पिच्चयाञ्चक्रुः श्व. टङ्कयिता टङ्कयितारौ टङ्कयितारः आ. पिच्च्यात् पिच्च्यास्ताम् पिच्च्यासुः भ. टङ्कयिष्यते टङ्कयिष्येते टङ्कयिष्यन्ते श्व. पिचयिता पिञ्चयितारौ पिच्चयितार: क्रि. अटङ्कयिष्यत अटङ्कयिष्येताम् अटङ्कयिष्यन्त | भ. पिञ्चयिष्यति पिच्चयिष्यतः पिच्चयिष्यन्ति १५७८ अर्कण् (अ) स्तवने । क्रि. अपिच्चयिष्यत् अपिच्चयिष्यताम् अपिञ्चयिष्यन् परस्मैपद आत्मनेपद व. अर्कयति अर्कयतः अर्कयन्ति व. पिच्चयते पिच्चयेते पिच्चयन्ते स. अर्कयेत् अर्कयेताम् अर्कयेयुः स. पिच्चयेत पिच्चयेयाताम् पिच्चयेरन् प. अर्कयतु/अर्कयतात् अर्कयताम् अर्कयन्तु प. पिच्चयताम् पिच्चयेताम् पिच्चयन्ताम् ह्य. आर्कयत् आर्कयताम् आर्कयन् ह्य. अपिच्चयत अपिच्चयेताम् अपिच्चयन्त अ. आर्चिकत् आर्चिकताम् आर्चिकन् अ. अपिपिच्चत अपिपिच्चेताम अपिपिच्चन्त प. अर्कयाञ्चकार अर्कयाञ्चक्रतुः अर्कयाञ्चक्रुः प. पिच्चयाञ्चके पिच्चयाञ्चक्राते पिच्चयाञ्चक्रिरे आ. अात् अास्ताम् अासुः आ. पिच्चयिषीष्ट पिच्चयिषीयास्ताम् पिच्चयिषीरन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy