SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (चुरादिगण) 611 पूजयेते पूजयन्ते श्व. पिच्चयिता पिच्चयितारौ पिचयितारः | १५८५ क्षजुण् (क्षज्) कृच्छ्रजीवने । १००१ भ. पिच्चयिष्यते पिच्चयिष्येते पिच्चयिष्यन्ते. क्षजुड्वदूपाणि । क्रि. अपिञ्चयिष्यत अपिच्चयिष्येताम् अपिञ्चयिष्यन्त १५८६ पूजण् (पूज्) पूजायाम् । १५८० पचुण (पञ्च्) विस्तारे। ६५७ पचुड्-वद्रूपाणि । परस्मैपद १५८१ प्लेछण् (म्लेच्छ) म्लेच्छने । ११७ म्लेछवदूपाणि । व. पूजयति पूजयतः पूजयन्ति १५८२ ऊर्जण् (ऊ) बालप्राणनयोः । स. पूजयेत् पूायेताम् पूजयेयुः परस्मैपद प. पूजयतु/पूजयतात् पूजयताम् पूजयन्तु व. ऊर्जयति ऊर्जयतः ऊर्जयन्ति ह्य. अपूजयत् अपूजयताम् अपूजयन् स. ऊर्जयेत् ऊर्जयेताम् ऊर्जयेयुः अ. अपूपुजत् अपूपुजताम् अपूपुजन् प. ऊर्जयतु/ऊर्जयतात् ऊर्जयताम् ऊर्जयन्तु प. पूजयाञ्चकार पूजयाञ्चक्रतुः पूजयाञ्चक्रुः ह्य. और्जयत् और्जयताम् और्जयन् आ. पूज्यात् पूज्यास्ताम् पूज्यासुः अ. और्जिजत् और्जिजताम् और्जिजन् श्व. पूजयिता पूजयितारौ पूजयितारः प. ऊर्जयाञ्चकार ऊर्जयाञ्चक्रतुः ऊर्जयाञ्चक्रुः भ. पूजयिष्यति पूजयिष्यतः पूजयिष्यन्ति आ. ऊर्ध्यात् ऊर्ध्यास्ताम् ऊर्ध्यासुः क्रि. अपूजयिष्यत् अपूजयिष्यताम् अपूजयिष्यन् श्व. ऊर्जयिता ऊर्जयितारौ ऊर्जयितारः आत्मनेपद भ. ऊर्जयिष्यति ऊर्जयिष्यतः ऊर्जयिष्यन्ति व. पूजयते क्रि. और्जयिष्यत् और्जयिष्यताम् और्जयिष्यन् स. पूजयेत पूजयेयाताम् पूजयेरन् आत्मनेपद प. पूजयताम् पूजयेताम् पूजयन्ताम् व. ऊर्जयते ऊर्जयेते ऊर्जयन्ते ह्य. अपूजयत अपूजयेताम् अपूजयन्त स. ऊर्जयेत ऊर्जयेयाताम् ऊर्जयेरन् अ. अपूपुजत अपूपुजेताम अपूपुजन्त प. ऊर्जयताम् ऊर्जयेताम् ऊर्जयन्ताम् प. पूजयाञ्चक्रे पूजयाञ्चक्राते पूजयाञ्चक्रिरे ह्य. और्जयत और्जयेताम् और्जयन्त आ. पूजयिषीष्ट पूजयिषीयास्ताम् पूजयिषीरन् अ. औजित औजिजेताम और्जिजन्त श्व. पूजयिता पूजयितारौ पूजयितार: प. ऊर्जयाञ्चक्रे ऊर्जयाञ्चक्राते ऊर्जयाञ्चक्रिरे भ. पूजयिष्यते पूजयिष्यन्ते आ. ऊर्जयिषीष्ट ऊर्जयिषीयास्ताम् ऊर्जयिषीरन् क्रि. अपूजयिष्यत अपूजयिष्येताम् अपूजयिष्यन्त श्व. ऊर्जयिता ऊर्जयितारौ ऊर्जयितार: १५८७ गजण् (गज्) शब्दे । १७१ गजवद्रूपाणि । भ. ऊर्जयिष्यते ऊर्जयिष्येते ऊर्जयिष्यन्ते १५८८ मार्जण् (मा) शब्दे । क्रि. और्जयिष्यत और्जयिष्येताम् और्जयिष्यन्त परस्मैपद १५८३ तुजुण (तुञ्) हिंसाबलदाननिकेतनेषु । १६२ व. मार्जयति मार्जयतः मार्जयन्ति __ तुजुवद्रूपाणि । स. मार्जयेत् मार्जयेताम् मार्जयेयुः १५८४ पिजुण (पिब्) हिंसाबलदाननिकेतनेषु। १११० प. मार्जयतु/मार्जयतात् मार्जयताम् मार्जयन्तु पिजुकिवद्रूपाणि । ह्य. अमार्जयत् अमार्जयताम् अमार्जयन् | अ. अममार्जत् अममार्जताम् अममार्जन पूजयिष्येते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy