SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ 612 धातुरत्नाकर द्वितीय भाग कुट्टयितारौ कुट्टयेते कुट्टयन्ते प. मार्जयाञ्चकार मार्जयाञ्चक्रतुः मार्जयाञ्चक्रुः प. कुट्टयाञ्चकार कुट्टयाञ्चक्रतुः कुट्टयाञ्चक्रुः आ. माात् माास्ताम् माासुः आ. कुट्ट्यात् कुट्ट्यास्ताम् कुट्ट्यासुः श्व. मार्जयिता मार्जयितारौ मार्जयितार: श्व. कुट्टयिता कुट्टयितारः भ. मार्जयिष्यति मार्जयिष्यतः मार्जयिष्यन्ति भ. कुट्टयिष्यति कुट्टयिष्यतः कुट्टयिष्यन्ति क्रि. अमाजयिष्यत अमार्जयिष्यताम् अमार्जयिष्यन् क्रि. अकुट्टयिष्यत् अकुट्टयिष्यताम् अकुट्टयिष्यन् आत्मनेपद आत्मनेपद व. मार्जयते मार्जयेते मार्जयन्ते व. कुट्टयते स. मार्जयेत मार्जयेयाताम् मार्जयेरन् स. कुट्टयेत कुट्टयेयाताम् कुट्टयेरन् प. मार्जयताम् मार्जयेताम् मार्जयन्ताम् प. कुट्टयताम् कुट्टयेताम् कुट्टयन्ताम् ह्य. अमायत अमार्जयेताम् अमार्जयन्त ह्य. अकुट्टयत अकुट्टयेताम् अकुट्टयन्त अ. अममार्जत अममार्जेताम अममार्जन्त अ. अचुकुट्टत अचुकुट्टेताम अचुकुट्टन्त प. मार्जयाञ्चक्रे मार्जयाञ्चक्राते मार्जयाञ्चक्रिरे प. कुट्टयाञ्चक्रे कुट्टयाञ्चक्राते कुट्टयाञ्चक्रिरे आ. मार्जयिषीष्ट मार्जयिषीयास्ताम् मार्जयिषीरन् आ. कुट्टयिषीष्ट कुट्टयिषीयास्ताम् कुट्टयिषीरन् श्व. मार्जयिता मार्जयितारौ मार्जयितारः श्व. कुट्टयिता कुट्टयितारौ कुट्टयितारः भ. मार्जयिष्यते मार्जयिष्येते मार्जयिष्यन्ते भ. कुट्टयिष्यते कुट्टपिष्येते कुट्टयिष्यन्ते क्रि. अमार्जयिष्यत अमार्जयिष्येताम् अमार्जयिष्यन्त क्रि. अकुट्टयिष्यत अकुट्टयिष्येताम् अकुट्टयिष्यन्त १५८९ तिजण् (तिज्) निशाने । ६६७ सन्रहित १५९९ पुट्टण (पुटू) अल्पीभावे । तिजिवदूपाणि । १५९० वजण (वज्) परस्मैपद मार्गणसंस्कारगत्योः। १३६ वजवदूपाणि । १५९१ व्रजण | व. पुट्टयति पुट्टयतः पुट्टयन्ति (व्रज्) मार्गणसंस्कारगत्योः । १३७ व्रजवदूपाणि । १५९२ | स. पुट्टयेत् पुट्टयेताम् पुट्टयेयुः रुजण् (रुज्) हिंसायाम् । १३५० रुजोत्वद्पाणि । प. पुट्टयतु/पुट्टयतात् पुट्टयताम् पुट्टयन्तु १५९३ नटण् (नट) अवस्यन्दने। १८७ णटवद्रूपाणि । | ह्य. अपुट्टयत् अपुट्टयताम् अपुट्टयन् १५९४ तुटण् (तुट) छेदने । १४३८ तुटत्वद्रूपाणि । अ. अपुपुट्टत् अपुपुट्टताम् अपुपुट्टन् १५९५ चुटण् (चुट्) छेदने । २०३ चुटवद्रूपाणि । प. पुट्टयाञ्चकार पुट्टयाञ्चक्रतुः पुट्टयाञ्चक्रुः १५९६ चुटुण् (चुण्ट्) छेदने । २०४ चुटुवद्रूपाणि । आ. पुढ्यात् पुट्ट्यास्ताम् पुट्यासुः १५९७ छुटण् (छुट्) छेदने । १४३६ छुटत्वद्रूपाणि । श्व. पुट्टयिता पुट्टयितारौ पुट्टयितार: १५९८ कुट्टण (कुट्ट) कुत्सने च । भ. पुट्टयिष्यति पुट्टयिष्यतः पुट्टयिष्यन्ति क्रि. अपुट्टयिष्यत् अपुट्टयिष्यताम् अपुट्टयिष्यन् परस्मैपद आत्मनेपद व. कुट्टयति कुट्टयतः कुट्टयन्ति व. पुट्टयते पुट्टयेते पुट्टयन्ते स. कुट्टयेत् कुट्टयेताम् कुट्टयेयुः स. पुट्टयेत पुट्टयेयाताम् पुट्टयेरन् प. कुट्टयतु/कुट्टयतात् कुट्टयताम् कुट्टयन्तु प. पुट्टयताम् पुट्टयेताम् पुट्टयन्ताम् ह्य. अकुट्टयत् अकुट्टयताम् अकुट्टयन् ह्य. अपुट्टयत अपुट्टयेताम् अपुट्टयन्त अ. अचुकुट्टत् अचुकुट्टताम् अचुकुट्टन् अ. अपुपुट्टत अपुपुट्टेताम अपुपुट्टन्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy