SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (चुरादिगण) 613 पुट्टयितारौ सुट्टयन्ते सुट्टयितारः प. पुट्टयाञ्चक्रे पुट्टयाञ्चक्राते पुट्टयाञ्चक्रिरे आ. पुट्टयिषीष्ट पुट्टयिषीयास्ताम् पुट्टयिषीरन् श्व. पुट्टयिता पुट्टयितारः भ. पुदृयिष्यते पुदृयिष्येते पुट्टयिष्यन्ते क्रि. अपुट्टयिष्यत अपुट्टयिष्येताम् अपुट्टयिष्यन्त १६०० चुट्टण् (चुडू) अल्पीभावे । परस्मैपद व. चुट्टयति चुट्टयतः चुट्टयन्ति स. चुट्टयेत् चुट्टयेताम् चुट्टयेयुः प. चुट्टयतु/चुट्टयतात् चुट्टयताम् चुट्टयन्तु ह्य. अचुट्टयत् अचुट्टयताम् अचुट्टयन् अ. अचुचुट्टत् अचुचुट्टताम् अचुचुट्टन् प. चुट्टयाञ्चकार चुट्टयाञ्चक्रतुः चुट्टयाञ्चक्रुः आ. चुट्ट्यात् चुट्यास्ताम् चुभ्यासुः श्व. चुट्टयिता चुट्टयितारौ चुट्टयितारः भ. चुट्टयिष्यति चुट्टयिष्यतः चुट्टयिष्यन्ति क्रि. अचुट्टयिष्यत् अचुट्टयिष्यताम् अचुट्टयिष्यन् आत्मनेपद व. चुट्टयते चुट्टयेते चुट्टयन्ते स. चुट्टयेत चुट्टयेयाताम् चुट्टयेरन् प. चुट्टयताम् चुट्टयेताम् चुट्टयन्ताम् ह्य. अचुट्टयत अचुट्टयेताम् अचुट्टयन्त अ. अचुचुट्टत अचुचुट्टेताम अचुचुट्टन्त प. चुट्टयाञ्चक्रे चुट्टयाञ्चक्राते चुट्टयाञ्चक्रिरे आ. चुट्टयिषीष्ट चुट्टयिषीयास्ताम् चुट्टयिषीरन् श्व. चुट्टयिता चुट्टयितारः भ. चुट्टयिष्यते चुट्टयिष्येते चुट्टयिष्यन्ते क्रि. अचुट्टयिष्यत अचुट्टयिष्येताम् अचुट्टयिष्यन्त १६०१ सुट्टण् (सुदू) अल्पीभावे । परस्मैपद व. सुट्टयति सुट्टयतः सुट्टयन्ति स. सुट्टयेत् सुट्टयेताम् सुट्टयेयुः प. सुट्टयतु/सुट्टयतात् सुट्टयताम् सुट्टयन्तु ह्य. असुट्टयत् असुट्टयताम् असुट्टयन् अ. असुसुट्टत् असुसुट्टताम् असुसुट्टन् प. सुट्टयाञ्चकार सुट्टयाश्चक्रतुः सुट्टयाञ्चक्रुः आ. सुट्ट्यात् सुट्ट्यास्ताम् सुट्यासुः श्व. सुट्टयिता सुट्टयितारौ सुट्टयितारः भ. सुट्टयिष्यति सुट्टयिष्यतः सुट्टयिष्यन्ति क्रि. असुट्टयिष्यत् असुट्टयिष्यताम् असुट्टयिष्यन् आत्मनेपद व. सुट्टयते सुट्टयेते स. सुट्टयेत सुट्टयेयाताम् सुट्टयेरन् प. सुट्टयताम् सुट्टयेताम् सुट्टयन्ताम् ह्य. असुट्टयत असुट्टयेताम् असुट्टयन्त अ. असुसुट्टत असुसुट्टेताम असुसुट्टन्त प. सुट्टयाञ्चक्रे सुट्टयाञ्चक्राते सुट्टयाञ्चक्रिरे आ. सुट्टयिषीष्ट सुट्टयिषीयास्ताम् सुट्टयिषीरन् श्व. सुट्टयिता सुट्टयितारौ भ. सुट्टयिष्यते सुट्टयिष्येते सुट्टयिष्यन्ते क्रि. असुट्टयिष्यत असुट्टयिष्येताम् असुट्टयिष्यन्त १६०२ पुटण् (पुट) संचूर्णने । १४४१ पुटत्-वद्रूपाणि । १६०३ मुटण् (मुट्) संचूर्णने । २०२ मुटवद्रूपाणि । १६०४ अट्टण् (अ) अनादरे। ६७४ अदटिवद्रूपाणि। १६०५ स्मिटण (स्मिट) अनादरे । परस्मैपद व. स्मेटयति स्मेटयतः स्मेटयन्ति स. स्मेटयेत् स्मेटयेताम् स्मेटयेयुः प. स्मेटयतु/स्मेटयतात् स्मेटयताम् स्मेटयन्तु ह्य. अस्मेटयत् अस्मेटयताम् अस्मेटयन् अ. असिस्मिटत् असिस्मिटताम् असिस्मिटन् प. स्मेटयाञ्चकार स्मेटयाञ्चक्रतुः स्मेटयाञ्चक्रुः आ. स्मेट्यात् स्मेट्यास्ताम् स्मेट्यासुः श्व. स्मेटयिता स्मेटयितारौ स्मेटयितारः भ. स्मेटयिष्यति स्मेटयिष्यतः स्मेटयिष्यन्ति क्रि. अस्मेटयिष्यत् अस्मेटयिष्यताम् अस्मेटयिष्यन् चुट्टयितारौ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy