SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ 614 धातुरत्नाकर द्वितीय भाग खट्टयेयुः आत्मनेपद क्रि. अस्नेटयिष्यत अस्नेटयिष्येताम् अस्नेटयिष्यन्त व. स्मेटयते स्मेटयेते स्मेटयन्ते १६०८ घट्टण (घ) चलने । ६०८ घट्टिवदूपाणि । स. स्मेटयेत स्मेटयेयाताम् स्मेटयेरन् | १६०९ खट्टश् (ख) संवरणे । स्मेटयताम् स्मेटयेताम् स्मेटयन्ताम् परस्मैपद ह्य. अस्मेटयत अस्मेटयेताम् अस्मेटयन्त व. खट्टयति खट्टयलः खट्टयन्ति अ. असिस्मिटत असिस्मिटेताम असिस्मिटन्त स. खट्टयेत् खट्टयेताम् प. स्मेटयाञ्चके स्मेटयाञ्चक्राते स्मेटयाञ्चक्रिरे प. खट्टयतु/खट्टयतात् खट्टयताम् खट्टयन्तु आ. स्मेटयिषीष्ट स्मेटयिषीयास्ताम् स्मेटयिषीरन् ह्य. अखट्टयत् अखट्टयताम् अखट्टयन् श्व. स्मेटयिता स्मेटयितारौ स्मेटयितारः अ. अचखट्टत् अचवटुताम् अचखट्टन् भ. स्मेटयिष्यते स्मेटयिष्येते स्मेटयिष्यन्ते प. खट्टयाञ्चकार खट्टयाञ्चक्रतुः खट्टयाञ्चक्रुः क्रि. अस्मेटयिष्यत अस्मेटयिष्येताम् अस्मेटयिष्यन्त आ. खट्यात् खट्यास्ताम् खट्ट्यासुः १६०६ लुण्टण् (लुण्ट्) स्तेये च । २०७ लुट्वद्रूपाणि । श्व. खट्टयिता खट्टयितारौ खट्टयितार: १६०७ स्निटण् (स्निट) स्नेटने । भ. खट्टयिष्यति खट्टयिष्यतः खट्टयिष्यन्ति परस्मैपद क्रि. अखट्टयिष्यत् अखट्टयिष्यताम् अखट्टयिष्यन् व. स्नेटयति स्नेटयतः स्नेटयन्ति आत्मनेपद स. स्नेटयेत् स्नेटयेताम् स्नेटयेयुः व. खट्टयते खट्टयेते खट्टयन्ते प. स्नेटयतु/स्नेटयतात् स्नेटयताम् स्नेटयन्तु स. खट्टयेत खट्टयेयाताम् खट्टयेरन् ह्य. अस्नेटयत् अस्नेटयताम् अस्नेटयन् प. खट्टयताम् खट्टयेताम् खट्टयन्ताम् अ. असिस्निटत् असिस्निटताम् असिस्निटन् ह्य. अखट्टयत अखट्टयेताम् अखट्टयन्त प. स्नेटयाञ्चकार स्नेटयाञ्चक्रतुः स्नेटयाञ्चक्रुः अ. अचखट्टत अचखट्टेताम अचखट्टन्त आ. स्नेट्यात् स्नेट्यास्ताम् प. खट्टयाञ्चक्रे खट्टयाञ्चक्राते खट्टयाञ्चक्रिरे श्व. स्नेटयिता स्नेटयितारौ स्नेटयितार: आ. खट्टयिषीष्ट खट्टयिषीयास्ताम् खट्टयिषीरन् भ. स्नेटयिष्यति स्नेटयिष्यतः स्नेटयिष्यन्ति श्व. खट्टयिता खट्टयितारौ खट्टयितार: क्रि. अस्नेटयिष्यत् अस्नेटयिष्यताम् अस्नेटयिष्यन् भ. खट्टयिष्यते खट्टयिष्येते खट्टयिष्यन्ते आत्मनेपद क्रि. अखट्टयिष्यत अखट्टयिष्येताम् अखट्टयिष्यन्त व. स्नेटयते स्नेटयेते स्नेटयन्ते १६१० सट्टण (सद्) हिंसायाम् । स. स्नेटयेत स्नेटयेयाताम् स्नेटयेरन् परस्मैपद प. स्नेटयताम् स्नेटयेताम् स्नेटयन्ताम् व. सट्टयति सट्टयतः सट्टयन्ति ह्य. अस्नेटयत अस्नेटयेताम् अस्नेटयन्त स. सट्टयेत् सट्टयेताम् सट्टयेयुः अ. असिस्निटत असिस्निटेताम असिस्निटन्त प. सट्टयतु/सट्टयतात् सट्टयताम् सट्टयन्तु प. स्नेटयाञ्चके स्नेटयाञ्चक्राते स्नेटयाञ्चक्रिरे ह्य. असट्टयत् असट्टयताम् असट्टयन् आ. स्नेटयिषीष्ट स्नेटयिषीयास्ताम् स्नेटयिषीरन् अ. अससट्टत् अससट्टताम् अससट्टन् श्व. स्नेटयिता स्नेटयितारौ स्नेटयितार: प. सट्टयाञ्चकार सट्टयाञ्चक्रतुः सट्टयाञ्चक्रुः भ. स्नेटयिष्यते स्नेटयिष्येते स्नेटयिष्यन्ते आ. सट्ट्यात् सट्ट्यास्ताम् सध्यासुः स्नेट्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy