SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ 218 धातुरत्नाकर द्वितीय भाग मेशयाञ्चक्रुः मेश्यासुः प. मेशयाञ्चकार मेशयाञ्चक्रतुः माशयाञ्चके माशयाञ्चक्राते माशयाञ्चक्रिरे आ. मेश्यात् मेश्यास्ताम् माशयिषीष्ट माशयिषीयास्ताम् माशयिषीरन् श्व. मेशयिता मेशयितारौ मेशयितार: माशयिता माशयितारौ माशयितारः भ. मेशयिष्यति मेशयिष्यतः मेशयिष्यन्ति माशयिष्यते माशयिष्येते माशयिष्यन्ते क्रि. अमेशयिष्यत् अमेशयिष्यताम् अमेशयिष्यन् क्रि. अमाशयिष्यत अमाशयिष्येताम् अमाशयिष्यन्त आत्मनेपद ४९३ शश (शश्) प्लुतिगतौ। व. मेशयते मेशयेते मेशयन्ते परस्मैपद मेशयेत मेशयेयाताम् मेशयेरन् व. शाशयति शाशयन्ति मेशयेताम् शाशयतः मेशयताम् मेशयन्ताम् स. शाशयेत् शाशयेताम् शाशयेयुः अमेशयत अमेशयेताम् अमेशयन्त प. शाशयतु/शाशयतात् शाशयताम् शाशयन्तु अमीमिशत अमीमिशेताम् अमीमिशन्त अशाशयत् मेशयाञ्चक्रे मेशयाञ्चक्राते अशाशयन् मेशयाञ्चक्रिरे अशाशयताम् मेशयिषीष्ट अ. अशीशशत् अशीशशन् अशीशशताम् मेशयिषीयास्ताम् मेशयिषीरन् शाशयाञ्चकार शाशयाञ्चक्रतुः शाशयाञ्चक्रुः मेशयिता मेशयितारौ मेशयितारः शाश्यात् शाश्यास्ताम् मेशयिष्यते मेशयिष्येते मेशयिष्यन्ते शाश्यासुः श्व. शाशयिता शाशयितारौ शाशयितार: क्रि. अमेशयिष्यत अमेशयिष्येताम् अमेशयिष्यन्त भ. शाशयिष्यति शाशयिष्यतः शाशयिष्यन्ति ४९२ मश (मश्) शब्दे। क्रि. अशाशयिष्यत् अशाशयिष्यताम् अशाशयिष्यन् परस्मैपद आत्मनेपद व. माशयति माशयत: माशयन्ति शाशयते शाशयेते शाशयन्ते स. माशयेत् माशयेताम् माशयेयुः शाशयेत शाशयेयाताम् शाशयेरन् प. माशयतु/माशयतात् माशयताम् माशयन्तु शाशयताम् शाशयेताम् शाशयन्ताम् ह्य. अमाशयत् अमाशयताम् अमाशयन् अशाशयत अशाशयेताम् अशाशयन्त अ. अमीमशत् अमीमशताम् अमीमशन् अशीशशत अशीशशेताम् अशीशशन्त प. माशयाञ्चकार माशयाञ्चक्रतुः माशयाञ्चक्रुः शाशयाञ्चक्रे शाशयाञ्चक्राते शाशयाञ्चक्रिरे आ. माश्यात् माश्यास्ताम् माश्यासुः शाशयिषीष्ट शाशयिषीयास्ताम् शाशयिषीरन् श्व. माशयिता माशयितारौ माशयितारः शाशयिता शाशयितारौ शाशयितारः भ. माशयिष्यति माशयिष्यतः माशयिष्यन्ति शाशयिष्यते शाशयिष्येते शाशयिष्यन्ते क्रि. अमाशयिष्यत् अमाशयिष्यताम् अमाशयिष्यन् । | क्रि. अशाशयिष्यत अशाशयिष्येताम् अशाशयिष्यन्त आत्मनेपद __ ४९४ णिश (निश्) समाधौ। माशयते माशयेते माशयन्ते परस्मैपद माशयेत माशयेयाताम् माशयेरन् नेशयति माशयताम् नेशयन्ति माशयेताम् नेशयतः माशयन्ताम् अमाशयेताम् नेशयेताम् अमाशयत नेशयेयुः अमाशयन्त अमीमशत नेशयन्तु अमीमशेताम् प. अमीमशन्त नेशयतु/नेशयतात् नेशयताम् भ. नेशयेत् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy