SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) स. काशयेत् काशयेः काशयेयम् काशयेव प. काशयतु/काशयतात् काशयताम् काशय / काशयतात् काशयतम् काशयानि काशयाव ह्य. अकाशयत् अकाशयः अकाशयम् अ. अचीकशत् अचीकशः अचीकशम् प. काशयाञ्चकार कायाञ्चकर्थ आ. काश्यात् काश्या: काश्यासम् श्व. काशयिता काशयितासि काशयितास्मि भ. काशयिष्यति काशयिष्यसि काशयिष्यामि क्रि. अकाशयिष्यत् अकाशयिष्यः अकाशयिष्यम् व. स. कायाञ्चकार/चकर काशयाञ्चकृव काशयाम्बभूव/काशयामास काशयेताम् काशयते काशयसे काशये काशयेत काशयेथाः Jain Education International काशयन्तु काशयत काशयाम अकाशयताम् अकाशयन् अकाशयतम् अकाशयत अकाशयाव अकाशयाम अचीकशताम् अचीकशन् अचीकशतम् अचीकशत अचीकशाव अचीकशाम काशयेयुः काशयेत काशयेम काशयाञ्चक्रुः काशयाञ्चक्रतुः काशयाञ्चक्रथुः काशयाञ्चक्र काशयाञ्चकृम काश्यास्ताम् काश्यासुः काश्यास्तम् काश्यास्त काश्यास्व काशयितारौ काश्यास्म काशयितार: काशयितास्थः काशयितास्थ काशयितास्वः काशयितास्मः काशयिष्यतः काशयिष्यन्ति काशयिष्यथः काशयिष्यथ काशयिष्यावः काशयिष्यामः अकाशयिष्यताम् अकाशयिष्यन् अकाशयिज्यतम् अकाशयिष्यत अकाशयिष्याव अकाशयिष्याम आत्मनेपद काशयेते काशयेथे काशयाव काशयेयाताम् काशयेयाथाम् काशयन्ते काशयध्वे काशयामहे काशयेरन् काशयेध्वम् प. ह्य. अ. आ. श्व. भ. क्रि. काशयाम्बभूव/काशयामास काश काशयताम् काशयस्व काशयै अकाशयत अकाशयथाः अकाशये अचीकशत अचीकशथा: अचीकशेथाम् अचीकशे अचीकशावहि कायाञ्चक्राते कायाञ्चक्रिरे कायाञ्चक्रे कायाञ्चकृषे कायाञ्चक्राथे काशयाञ्चकृदवे काशयाञ्चक्रे कायाञ्चकृवहे कायाञ्चकृमहे काशयेवहि काशयेताम् काशयेथाम् काया है अकाशयेताम् अश अकाशयावहि अचीकशेताम् व. मेशयति स. मेशयेत् प. मेशयतु/मेशयतात् ह्य. अमेशयत् अ. अमीमिशत् For Private & Personal Use Only 'काशयिषीष्ट काशयिषीयास्ताम् काशयिषीरन् काशयिषीष्ठाः काशयिषीयास्थाम् काशयिषीद्द्वम् काशयिषीध्वम् काशयिषीय काशयिषीवहि काशयिषीमहि काशयिता काशयितारौ काशयितारः काशयितासे काशयितासाथे काशयिताध्वे काशयिताहे. काशयितास्व काशयितास्महे काशयिष्यन्ते काशयिष्यते काशयिष्येते काशयिष्यसे काशयिष्येथे काशयिष्यध्वे काशयिष्ये काशयिष्यावहे काशयिष्यामहे अकाशयिष्यत अकाशयिष्येताम् अकाशयिष्यन्त अकाशयिष्यथाः अकाशयिष्येथाम् अकाशयिष्यध्वम् अकाशयिष्ये अकाशयिष्यावहि अकाशयिष्यामहि ४९१ मिश (मिश्र) रोषे च । परस्मैपद मेशयतः 217 काशयेमहि काशयन्ताम् काशयध्वम् काशयाम अकाशयन्त अकाशयध्वम् अकाशयामहि अचीकशन्त ताम् मेशयताम् अमेशयताम् अमीमिशताम् अचीकशध्वम् अचीकशामहि मेशयन्ति मेशयेयुः मेशयन्तु अमेशयन् अमीमिशन् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy