SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ 216 आवयामि स. आवयेत् आवयेः आवयेयम् प. आवयतु/आवयतात् आवयताम् आवय/आवयतात् आवयतम् आवयाव आवयताम् आवयतम् आवयानि ह्य आवयत् आवयः आवयम् अ. आविवत् आविवः आविवम् प. आवयाञ्चकार आवयाञ्चकर्थ आ. आव्यात् आव्याः आव्यासम् श्व. आवयिता व. भ. आवयिष्यति आवयिष्यसि स. आवयिष्यामि क्रि. आवयिष्यत् आवयिष्यः आवयिष्यम् आवयावः आवाम् आम् आवयेव आवयाञ्चकार/चकर आवयाञ्चकृव आवयाम्बभूव/आवयामास आविवम् आविवाव Jain Education International आवयाव आवयाम आविवताम् आविवन् आविवत आविवाम आवयामः आवयेयुः आवयेत आवयेम आवयाञ्चक्रतुः आवयाञ्चक्रुः आवयाञ्चक्रथुः आवयाञ्चक्र आवयाञ्चकृम आव्यास्ताम् आव्यास्तम् आव्यास्व आव्यास्म आवयितारौ आवयितारः आवयितासि आवयितास्थः आवयितास्थ आवयितास्मि आवयितास्वः आवयितास्मः आवयिष्यतः आवयिष्यन्ति आवयिष्यथः आवयिष्यथ आवयिष्यावः आवयिष्यामः आवयिष्यताम् आवयिष्यन् आवयिष्यतम् आवयिष्यत आवयिष्याव आवयिष्याम आत्मनेपद आवयन्तु आवयत आवयाम आवयन् आवयत आवयते आवयेते आवयसे आवयेथे आवये आवयावहे आवयेत आवयेयाताम् आव्यासुः आव्यास्त आवयन्ते आवयध्वे आवयामहे आवयेरन् प. ह्य. अ. प. आ. व. भ. क्रि. आवयेथाः आवय आवयताम् आवयस्व आवयै आवयत आवयथाः आवये आविवत आविवथा: आविवे आवयेयाथाम् आवयेवहि आवयेताम् आवयेथाम् आवयावहै आवयेताम् आवयेथाम् आवयावहि आविवेताम् आविवेथाम् आविवावहि आवयाञ्चक्रे आवयाञ्चक्राते आवयाञ्चक्रिरे आवयाञ्चकृषे आवयाञ्चक्राथे आवयाञ्चकृवे आवयाञ्चक्रे आवयाञ्चकृवहे _आवयाञ्चकृमहे आवयाम्बभूव/आवयामास व. काशयति काशयसि काशयामि For Private & Personal Use Only धातुरत्नाकर द्वितीय भाग आवयेध्वम् आवयेमहि आवयन्ताम् आवयध्वम् आवयामहै आवयन्त आवयध्वम् आवयामहि आविवन्त आवयिषीष्ट आवयिषीयास्ताम् आवयिषीरन् आवयिषीष्ठाः आवयिषीयास्थाम् आवयिषीदवम् आवयिषीध्वम् आवयिषीय आवयिषीवहि आवयिषीमहि आवयिता आवयितारौ आवयितारः आवयितासे आवयितासाथे आवयिताध्वे आवयिताहे आवयितास्वहे आवयितास्महे आवयिष्यते आवयिष्येते आवयिष्यन्ते आवयिष्यसे आवयिष्येथे आवयिष्यध्वे आवयिष्ये आवयिष्यावहे आवयिष्यामहे आवयिष्यत आवयिष्येताम् आवयिष्यन्त आवयिष्यथाः आवयिष्येथाम् आवयिष्ये आवयिष्यावहि ॥ अथ शान्ताः सप्त ।। ४९० कश (कश्) शब्दे । परस्मैपद काशयतः काशयथः काशयावः आविवध्वम् आविवामहि आवयिष्यध्वम् आवयिष्यामहि काशयन्ति काशयथ काशयामः www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy