SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 215 आ. जिन्वयिषीष्ट जिन्वयिषीयास्ताम् जिन्वयिषीरन् श्व. जिन्वयिता जिन्वयितारौ जिन्वयितार: भ. जिन्वयिष्यते जिन्वयिष्येते जिन्वयिष्यन्ते क्रि. अजिन्वयिष्यत अजिन्वयिष्येताम अजिन्वयिष्यन्त ४८८ इवु (इन्व्) व्याप्तौ च। आ. दिन्च्यात् दिव्यास्ताम् दिन्व्यासुः श्र. दिन्वयिता दिन्वयितारौ दिन्वयितार: दिन्वयिष्यति दिन्वयिष्यतः दिन्वयिष्यन्ति क्रि. अदिन्वयिष्यत् अदिन्वयिष्यताम् अदिन्वयिष्यन् आत्मनेपद व. दिचयते दिन्वयेते दिन्वयन्ते स. दिन्वयेत दिन्वयेयाताम् दिन्वयेरन दिन्वयताम् दिन्वयेताम् दिन्वयन्ताम् अदिन्वयत अदिन्वयेताम् अदिन्वयन्त अदिदिन्वत अदिदिन्वेताम् अदिदिन्वन्त प. दिन्वयाञ्चके दिन्वयाञ्चक्राते दिन्वयाञ्चक्रिरे . दिन्वयिषीष्ट दिन्वयिषीयास्ताम् दिन्वयिषीरन् दिन्वयिता दिन्वयितारौ दिन्वयितार: भ. दिन्वयिष्यते दिन्वयिष्येते दिन्वयिष्यन्ते क्रि. अदि-वयिष्यत अदिन्वयिष्येताम् अदिन्वयिष्यन्त ४८७ जिवु (जिन्व्) प्रीणने। परस्मैपद व. जिन्वयति जिन्वयतः जिन्वयन्ति स. जिन्वयेत् जिन्वयेताम् जिन्वयेयुः प. जिन्वयतु/जिन्वयतात् जिन्वयताम् जिन्वयन्तु ह्य. अजिन्वयत् अजिन्वयताम् अजिन्वयन् अ. अजिजिन्वत् अजिजिन्वताम् अजिजिन्वन् प. जिन्वयाञ्चकार जिन्वयाञ्चक्रतुः । जिन्वयाञ्चक्रुः आ. जिन्व्यात् जिन्व्यास्ताम् जिन्व्यासुः श्व. जिन्वयिता जिन्वयितारौ जिन्वयितार: भ. जिन्वयिष्यति जिन्वयिष्यतः जिन्वयिष्यन्ति क्रि. अजिन्वयिष्यत् अजिन्वयिष्यताम् अजिन्वयिष्यन् आत्मनेपद व. जिन्वयते जिन्वयेते जिन्वयन्ते स. जिन्वयेत जिन्वयेयाताम् जिन्वयेरन् प. जिन्वयताम् जिन्वयेताम् जिन्वयन्ताम् अजिन्वयत अजिन्वयेताम् अजिन्वयन्त अ. अजिजिन्वत अजिजिन्वेताम् अजिजिन्वन्त प. जिन्वयाञ्चक्रे जिन्वयाञ्चक्राते जिन्वयाञ्चक्रिरे परस्मैपद व. इन्वयति इन्वयत: इन्वयन्ति स. इन्वयेत् इन्वयेताम् इन्वयेयुः प. इन्वयतु/इन्वयतात् इन्वयताम् इन्वयन्तु ह्य. ऐन्वयत् ऐन्वयताम् ऐन्वयन् अ. ऐन्विवत् ऐन्विवताम् ऐन्विवन् प. इन्वयाञ्चकार इन्वयाञ्चक्रतुः इन्वयाञ्चक्रुः आ. इन्व्यात् इन्व्यास्ताम् इन्व्यासुः श्व. इन्वयिता इन्वयितारौ इन्वयितारः भ. इन्वयिष्यति इन्वयिष्यतः इन्वयिष्यन्ति क्रि. ऐन्वयिष्यत् ऐन्वयिष्यताम् ऐन्वयिष्यन् आत्मनेपद व. इन्वयते इन्वयेते इन्वयन्ते स. इन्वयेत । इन्वयेयाताम् इन्वयेरन् प. इन्वयताम् इन्वयेताम् इन्वयन्ताम् ह्य. ऐन्वयत ऐन्वयेताम् ऐन्वयन्त ऐन्विवत ऐन्विवेताम् ऐन्विवन्त इन्वयाञ्चके इन्वयाञ्चक्राते इन्वयाञ्चक्रिरे इन्वयिषीष्ट इन्वयिषीयास्ताम् इन्वयिषीरन् श्व. इन्वयिता इन्वयितारौ इन्वयितार: भ. इन्वयिष्यते इन्वयिष्येते इन्वयिष्यन्ते क्रि. ऐन्वयिष्यत ऐन्वयिष्येताम् ऐन्वयिष्यन्त ४८९ अव (अ) रक्षणगतिकान्तिप्रतितृप्त्यवगमनप्रवेशश्रयणस्वाम्यर्थयाचन क्रियेच्छा-दीप्त्यवाप्त्यालिङ्गनहिंसादहनभाववृद्धिषु। परस्मैपद व. आवयति आवयतः आवयन्ति आवयसि आवयथः आवयथ 'वायता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy