SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 175 श्व. नमयिता नमयितारः ३८७ स्यमू (स्यम्) शब्दे। नमयितारौ भ. नमयिष्यति नमयिष्यतः नमयिष्यन्ति परस्मैपद क्रि. अनमयिष्यत् अनमयिष्यताम् अनमयिष्यन् व. स्यमयति स्यमयत: स्यमयन्ति आत्मनेपद स. स्यमयेत् स्यमयेताम् स्यमयेयुः व. नमयते नमयेते नमयन्ते प. स्यमयतु/स्यमयतात् स्यमयताम् स्यमयन्तु स. नमयेत नमयेयाताम् नमयेरन् ह्य. अस्यमयत् अस्यमयताम् अस्यमयन् प. नमयताम् नमयेताम् नमयन्ताम् अ. असिस्यमत् असिस्यमताम् असिस्यमन् ह्य. अनमयत अनमयेताम् अनमयन्त प. स्यमयाञ्चकार स्यमयाञ्चक्रतुः स्यमयाञ्चक्रुः अ. अनीनमत अनीनमेताम् अनीनमन्त आ. स्यम्यात् स्यम्यास्ताम् स्यम्यासुः प. नमयाञ्चक्रे नमयाञ्चक्राते नमयाञ्चक्रिरे श्व. स्यमयिता स्यमयितारौ स्यमयितारः आ. नमयिषीष्ट नमयिषीयास्ताम् नमयिषीरन् भ. स्यमयिष्यति स्यमयिष्यतः स्यमयिष्यन्ति श्व. नमयिता नमयितारौ नमयितारः क्रि, अस्यमयिष्यत् अस्यमयिष्यताम् अस्यमयिष्यन् | भ. नमयिष्यते नमयिष्येते नमयिष्यन्ते आत्मनेपद क्रि. अनमयिष्यत अनमयिष्येताम् अनमयिष्यन्त व. स्यमयते स्यमयेते स्यमयन्ते ३८९ षम (सम्) वैक्लव्ये। स. स्यमयेत स्यमयेयाताम् स्यमयेरन प. स्यमयताम् स्यमयेताम् परस्मैपद स्यमयन्ताम् ह्य. अस्यमयत अस्यमयेताम् व. समयति समयत: अस्यमयन्त समयन्ति अ. असिस्यमत असिस्यमेताम् असिस्यमन्त स. समयेत् समयेताम् समयेयुः प. स्यमयाञ्चके स्यमयाञ्चक्राते स्यमयाञ्चक्रिरे प. समयतु/समयतात् समयताम् समयन्तु आ. स्यमयिषीष्ट स्यमयिषीयास्ताम् स्यमयिषीरन् ह्य. असमयत् असमयताम् असमयन् व. स्यमयिता स्यमयितारौ स्यमयितारः अ. असीषमत् असीषमताम् असीषमन् भ. स्यमयिष्यते स्यमयिष्येते स्यमयिष्यन्ते प. समयाञ्चकार समयाञ्चक्रतुः समयाञ्चक्रुः क्रि. अस्यमयिष्यत अस्यमयिष्येताम अस्यमयिष्यन्त | आ. सम्यात् सम्यास्ताम् सम्यासुः श्व. समयिता समयितारौ ३८८ णमं (नम्) प्रह्मत्वे। समयितार: भ. समयिष्यति समयिष्यतः समयिष्यन्ति परस्मैपद क्रि. असमयिष्यत् असमयिष्यताम् असमयिष्यन् व. नमयति नमयत: नमयन्ति आत्मनेपद स. नमयेत् नमयेताम् नमयेयुः व. समयते समयेते समयन्ते प. नमयतु/नमयतात् नमयताम् नमयन्तु स. समयेत समयेयाताम् समयेरन् ह्य. अनमयत् अनमयताम् अनमयन् प. समयताम् समयेताम् समयन्ताम् अ. अनीनमत् अनीनमताम् अनीनमन् ह्य. असमयत असमयेताम् असमयन्त प. नमयाञ्चकार नमयाञ्चक्रतुः नमयाञ्चक्रुः अ. असीषमत असीषमेताम् असीषमन्त आ. नम्यात् नम्यास्ताम् नम्यासुः प. समयाञ्चके समयाञ्चक्राते समयाञ्चक्रिरे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy