SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ 608 १५७१ श्वल्कण् (श्वल्क्) भाषणे । परस्मैपद व. श्रल्कयति स. श्वल्कयेत् प. श्वल्कयतु/श्वल्कयतात्श्वल्कयताम् ह्य. अश्वल्कयत् अ. अशश्वल्कत् प. श्वल्कयाञ्चकार आ. श्वल्क्यात् श्व. श्वल्कयिता भ. श्वल्कयिष्यति क्रि. अश्वल्कयिष्यत् व. श्वल्कयते स. श्वल्कयेत प. श्वल्कयताम् ह्य. अश्वल्कयत अ. अशश्वल्कत प. श्वल्कयाञ्चक्रे आ. श्वल्कयिषीष्ट श्व. श्वल्कयिता भ. श्वल्कयिष्यते क्रि. अश्वल्कयिष्यत श्वल्कयतः श्वल्कयेताम् वल्कयाञ्चकार Jain Education International अश्वल्कयताम् अशश्वल्कताम् श्वल्कयाञ्चक्रतुः श्वल्क्यास्ताम् श्वल्कयितारौ श्वल्कयिष्यतः अश्वल्कयिष्यताम् अश्वल्कयिष्यन् आत्मनेपद श्वल्कयेते श्वल्कयन्ते श्वल्कयेयाताम् श्वल्कयेरन् श्वल्कयेताम् श्वल्कयन्ताम् अश्वल्कयन्त १५७२ वल्कण् (वल्क्) भाषणे । व. वल्कयति स. वल्कयेत् प. वल्कयतु/वल्कयतात् वल्कयताम् ह्य. अवल्कयत् अवल्कयताम् अ. अववल्कत् अववल्कताम् प. आ. वल्क्यात् श्व. वल्कयिता भ. वल्कयिष्यति परस्मैपद वल्कयतः वल्कयेताम् श्वल्कयन्ति श्वल्कयेयुः श्वल्कयन्तु अश्वल्कयन् अशश्वल्कन् श्वल्कयाञ्चक्रुः आ. वल्कयिषीष्ट श्वल्क्यासुः श्वल्कयितारः श्व वल्कयिता श्वल्कयिष्यन्ति भ. वल्कयिष्यते क्रि. अवल्कयिष्यत वल्कयाञ्चक्रतुः वल्क्यास्ताम् वल्कयितारौ वल्कयिष्यतः क्रि. अवल्कयिष्यत् वल्कयन्ति वल्कयेयुः वल्कयन्तु अवल्कयन् अववल्कन् वल्कयाञ्चक्रुः व. वल्कयते स. वल्कयेत प. वल्कयताम् ह्य. अवल्कयत वल्क्यासुः वल्कयितारः वल्कयिष्यन्ति व. नक्कयति नक्कयतः स. नक्कयेत् नक्कताम् अश्वल्कयेताम् प. नक्कयतु/नक्कयतात् नक्कयताम् अशश्वल्कन्त ह्य. अनक्कयत् अशश्वकेताम श्वल्कयाञ्चक्राते श्वल्कयाञ्चक्रिरे अ. अननक्कत् श्वल्कयिषीयास्ताम् श्वल्कयिषीरन् प. नक्कयाञ्चकार श्वल्कयितारौ श्वकयितारः श्वल्कयिष्येते श्वल्कयिष्यन्ते अश्वल्कयिष्येताम् अश्वल्कयिष्यन्त अ. अववल्कत प. वल्कयाञ्चक्रे १५७३ नक्कण् (नक्क्) नाशने । आ. नक्कयात् श्व. नक्कयिता भ. नक्कयिष्यति क्रि. अनक्कयिष्यत् व. नक्कयते स. नक्कयेत प. नक्कयताम् ह्य. अनक्कयत धातुरत्नाकर द्वितीय भाग अवल्कयिष्यताम् अवल्कयिष्यन् आत्मनेपद वल्कयेते अ. अननक्कत प. नक्कयाञ्चक्रे आ. नक्कयिषीष्ट श्व. नक्कयिता भ. नक्कयिष्यते वल्कयन्ते वल्कयेयाताम् वल्कयेरन् वल्कयेताम् वल्कयन्ताम् अवल्कयेताम् अवल्कयन्त अववल्केताम अववल्कन्त वल्कयाञ्चक्राते वल्कयाञ्चक्रिरे वल्कयिषीयास्ताम् वल्कयिषीरन् वल्कयितारौ वल्कयितार: वल्कयिष्येते वल्कयिष्यन्ते अवल्कयिष्येताम् अवल्कयिष्यन्त For Private & Personal Use Only परस्मैपद नक्कयन्ति नक्कयेयुः नक्कयन्तु अनक्कयताम् अनक्कयन् अननक्कताम् अननक्कन् नक्कयाञ्चक्रतुः नक्कयाञ्चक्रुः नक्कयास्ताम् नक्कयासुः नक्कयितारौ नक्कयितारः नक्कयिष्यतः नक्कयिष्यन्ति अनक्कयिष्यताम् अनक्कयिष्यन् आत्मनेपद नक्कयेते क्याम् नक्कयन्ते नक्कयेरन् नक्कयन्ताम् अनक्कयन्त नक्कताम् अनक्कताम् अननक्केताम अननक्कन्त नक्कयाञ्चक्राते नक्कयाञ्चक्रिरे नक्कयिषीयास्ताम् नक्कयिषीरन् नक्कयितार: नक्कयिष्यन्ते नक्कयितारौ नक्कयिष्येते www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy