SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया ( क्रयादिगण) अ. अविव्लिपत् प. व्लेपयाञ्चकार आ. व्प्यात् श्व. क्लेपयिता भ. व्लेपयिष्यति क्रि. अव्लेपयिष्यत् व. व्लेपयते स. व्लेपयेत प. व्लेपयताम् ह्य. अव्लेपयत अ. अविव्लिपत प. व्लेपयाञ्चक्रे आ. व्लेपयिषीष्ट श्व. क्लेपयिता भ. व्लेपयिष्यते क्रि. अलेपयिष्यत आ. ल्वाय्यात् श्व ल्वाययिता भ. ल्वाययिष्यति क्रि. अल्वाययिष्यत् व. ल्वाययते स. ल्वाययेत प. ल्वाययताम् ह्य. अल्वाययत अविव्लिपन् व्लेपयाञ्चक्रुः व्लेप्यासुः व्लेपयितार: व्लेपयिष्यन्ति अव्लेपयिष्यताम् अल्लेपयिष्यन् आत्मनेपद व्लेपयेते Jain Education International अविव्लिपताम् व्लेपयाञ्चक्रतुः व्लेप्यास्ताम् व्लेपयितारौ व्लेपयिष्यतः व्लेपयेयाताम् व्लेपयेताम् अव्लेपयेताम् अविव्लिपेताम व्लेपयाञ्चक्राते १५२८ ल्वींश् (ल्वी) गतौ । परस्मैपद व. ल्वाययति ल्वाययतः स. ल्वाययेत् वायाम् प. ल्वाययतु/ल्वाययतात् ल्वाययताम् ह्य. अल्वाययत् अ. अलिल्वयत् प. ल्वाययाञ्चकार व्लेपयन्ते व्लेयेरन् व्यन्ताम् अव्लेपयन्त अविव्लिपन्त व्लेपयाञ्चक्रिरे व्लेपयिषीयास्ताम् व्लेपयिषीरन् व्लेपयितारः व्लेपयिष्यन्ते अव्लेपयिष्येताम् अव्लेपयिष्यन्त व्लेपयितारौ व्लेपयिष्येते अल्वाययताम् अलिल्वयताम् ल्वाययाञ्चक्रतुः ल्वाय्यास्ताम् ल्वाययितारौ ल्वाययिष्यतः अल्वाययिष्यताम् अल्वाययिष्यन् आत्मनेपद ल्वाययेते अ. अलिल्वयत प. ल्वाययाञ्चक्रे आ. ल्वाययिषीष्ट श्व ल्वाययिता भ. ल्वाययिष्यते ल्वाययन्ते ल्वाययेयाताम् ल्वाययेरन् ल्वाययेताम् ल्वाययन्ताम् अल्वाम् अल्वाययन्त क्रि. अल्वाययिष्यत अल्वाययिष्येताम् अल्वाययिष्यन्त १५२९ कृश् (कृ) हिंसायाम् । ८८८ डुकृंग्-वदूपाणि । ५३० मृश् (म्) हिंसायाम् । १४९१ मृत् वद्रूपाणि । १५३१ शृश् (श्) हिंसायाम् । परस्मैपद व. शारयति स. शारयेत् प. शारयतु / शारयतात् शारयताम् ह्य. अशारयत् अ. अशीशरत् ल्वाययन्ति ल्वाययेयुः ल्वाययन्तु व. शारयते अल्वाययन् स. शारयेत अलिल्वयन् प. शारयताम् प. शारयाञ्चकार आ. शार्यात् श्व शारयिता भ. शारयिष्यति क्रि. अशारयिष्यत् ल्वाययाञ्चक्रुः ह्य. अशारयत ल्वाय्यासुः अ. अशीशरत ल्वाययितारः प. शारयाञ्चक्रे ल्वाययिष्यन्ति आ. शारयिषीष्ट श्व. शारयिता अलिल्वयेताम अलिल्वयन्त ल्वाययाञ्चक्राते ल्वाययाञ्चक्रिरे ल्वाययिषीयास्ताम् ल्वाययिषीरन् वाययितारौ ल्वाययितारः ल्वाययिष्येते ल्वाययिष्यन्ते For Private & Personal Use Only शारयतः शारयेताम् अशारयताम् अशीशराम् शारयाञ्चक्रतुः शार्यास्ताम् शारयितारौ शारयिष्यतः शारयन्ति शारयेयुः शारयन्तु अशारयन् अशीशरन् 603 शारयाश्चक्रुः शार्यासुः शारयितार: शारयिष्यन्ति अशारयिष्यताम् अशारयिष्यन् आत्मनेपद शारयेते शारयन्ते शारयेयाताम् शारयेरन् शारयेताम् शारयन्ताम् अशारयेताम् अशारयन्त अशीशरेताम अशीशरन्त शारयाञ्चक्राते शारयाञ्चक्रिरे शारयिषीयास्ताम् शारयिषीरन् शारयितारौ शारयितार: भ. शारयिष्यते शारयिष्येते शारयिष्यन्ते क्रि. अशारयिष्यत अशारयिष्येताम् अशारयिष्यन्त १५३२ पृश् (पृ) पालनपूरणयोः । १९३४ पृक्- वद्रूपाणि । www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy