SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ 602 धातुरत्नाकर द्वितीय भाग प. ग्राहयताम् ग्राहयेताम् ग्राहयन्ताम् ह्य. अग्राहयत अग्राहयेताम् अग्राहयन्त अ. अजिग्रहत अजिग्रहेताम अजिग्रहन्त प. ग्राहयाञ्चके ग्राहयाञ्चक्राते ग्राहयाञ्चक्रिरे आ. ग्राहयिषीष्ट ग्राहयिषीयास्ताम् ग्राहयिषीरन् श्व. ग्राहयिता ग्राहयितारौ ग्राहयितारः भ. ग्राहयिष्यते ग्राहयिष्येते ग्राहयिष्यन्ते क्रि. अग्राहयिष्यत अग्राहयिष्येताम् अग्राहयिष्यन्त १५१८ पूग्श् (पू) पवने । ६०० पूङ्-वद्रूपाणि । १५१९ लुग्श् (लू) छेदने । परस्मैपद व. लावयति लावयतः लावयन्ति स. लावयेत् लावयेताम् लावयेयुः प. लावयतु/लावयतात् लावयताम् लावयन्तु ह्य. अलावयत् अलावयताम् अलावयन् अ. अलीलवत् अलीलवताम् अलीलवन् प. लावयाञ्चकार लावयाञ्चक्रतुः लावयाञ्चक्रुः आ. लाव्यात् लाव्यास्ताम् लाव्यासुः श्व. लावयिता लावयितारौ लावयितारः भ. लावयिष्यति लावयिष्यतः लावयिष्यन्ति क्रि. अलावयिष्यत् अलावयिष्यताम् अलावयिष्यन् आत्मनेपद व. लावयते लावयेते लावयन्ते स. लावयेत लावयेयाताम् लावयेरन् प. लावयताम् लावयेताम् लावयन्ताम् ह्य. अलावयत अलावयेताम् अलावयन्त अ. अलीलवत अलीलवेताम अलीलवन्त प. लावयाञ्चके लावयाञ्चक्राते लावयाञ्चक्रिरे आ. लावयिषीष्ट लावयिषीयास्ताम् लावयिषीरन् श्व. लावयिता लावयितारौ लावयितारः भ. लावयिष्यते लावयिष्येते लावयिष्यन्ते क्रि. अलावयिष्यत अलावयिष्येताम् अलावयिष्यन्त १५ २० धूग्श् (धू) कम्पने । १२९१ धुग्ट्-वद्रूपाणि । १५२१ स्तुगश् (स्तृ) आच्छादने । १२९२ स्तुंग्ट् । वदूपाणि। १५२२ कृग्श् (कृ) हिंसायाम् । ८८८ डुकंग्वद्रूपाणि । १५२३ वृग्श् (व) वरणे । १२९४ वृगट्-वद्रूपाणि । १५२४ ज्यांश् (ज्या) हानौ । व. ज्यापयति ज्यापयतः ज्यापयन्ति स. ज्यापयेत् ज्यापयेताम ज्यापयेयुः प. ज्यापयतु/ज्यापयतात् ज्यापयताम् ज्यापयन्तु ह्य. अज्यापयत् अज्यापयताम् अज्यापयन् अ. अजिज्यपत् अजिज्यपताम् अजिज्यपन् प. ज्यापयाञ्चकार ज्यापयाञ्चक्रतुः ज्यापयाञ्चक्रुः आ. ज्याप्यात् ज्याप्यास्ताम् ज्याप्यासुः श्व. ज्यापयिता ज्यापयितारौ ज्यापयितारः भ. ज्यापयिष्यति ज्यापयिष्यतः ज्यापयिष्यन्ति क्रि. अज्यापयिष्यत् अज्यापयिष्यताम् अज्यापयिष्यन् आत्मनेपद व. ज्यापयते ज्यापयेते ज्यापयन्ते स. ज्यापयेत ज्यापयेयाताम् ज्यापयेरन् प. ज्यापयताम् ज्यापयेताम ज्यापयन्ताम् ह्य. अज्यापयत अज्यापयेताम् अज्यापयन्त अ. अजिज्यपत अजिज्यपेताम अजिज्यपन्त प. ज्यापयाञ्चक्रे ज्यापयाञ्चक्राते ज्यापयाञ्चक्रिरे आ. ज्यापयिषीष्ट ज्यापयिषीयास्ताम् ज्यापयिषीरन् श्व. ज्यापयिता ज्यापयितारौ ज्यापयितार: भ. ज्यापयिष्यते ज्यापयिष्येते ज्यापयिष्यन्ते क्रि. अज्यापयिष्यत अज्यापयिष्येताम् अज्यापयिष्यन्त ___ १५२५ रीश् (री) गतिरेषणयोः। ७०९ रयिवद्रूपाणि। १५२६ लींश् (ली) श्लेषणे । १२४८ लीड्च्-वद्रूपाणि । १५२७ व्लीशं (ब्ली) वरणे । परस्मैपद व. लेपयति लेपयतः लेपयन्ति स. ब्लेपयेत् लेपयेताम् | प. ब्लेपयतु/व्लेपयतात् व्लेपयताम् । लेपयन्तु | ह्य. अलेपयत् अलेपयताम् अलेपयन् लेपयेयुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy