SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (ऋयादिगण) 601 ह्य. अस्कावयत अस्कावयेताम् अस्कावयन्त अ. अचुस्कंवत अचुस्कवेताम अचुस्कवन्त प. स्कावयाञ्चक्रे स्कावयाञ्चक्राते स्कावयाञ्चक्रिरे आ. स्कावयिषीष्ट स्कावयिषीयास्ताम् स्कावयिषीरन् श्व. स्कावयिता स्कावयितारौ स्कावयितार: भ. स्कावयिष्यते स्कावयिष्येते स्कावयिष्यन्ते क्रि. अस्कावयिष्यत अस्कावयिष्येताम् अस्कावयिष्यन्त १५१५ क्नूग्श् (क्न्) शब्दे । परस्मैपद व. नावयति मावयत: क्नावयन्ति स. नावयेत् क्नावयेताम् क्नावयेयुः प. क्नावयतु/क्नावयतात् क्नावयताम् । क्नावयन्तु ह्य. अक्नावयत् अक्नावयताम् अक्नावयन् अ. अचुक्नवत् अचुक्नवताम् अचुक्नवन् प. नावयाञ्चकार क्नावयाञ्चक्रतुः क्नावयाञ्चक्रुः आ. क्नाव्यात् क्नाव्यास्ताम् क्नाव्यासुः श्व. क्नावयिता क्नावयितारौ क्नावयितारः भ. क्नावयिष्यति क्नावयिष्यतः क्नावयिष्यन्ति क्रि. अक्नावयिष्यत् अक्नावयिष्यताम् अक्नावयिष्यन् आत्मनेपद व. क्नावयते क्नावयेते क्नावयन्ते स. क्नावयेत क्नावयेयाताम् क्नावयेरन् प, क्नावयताम् क्नावयेताम् क्नावयन्ताम् ह्य. अक्नावयत अक्मावयेताम् अक्नावयन्त अ. अचुक्नवत अचुक्नवेताम अचुक्नवन्त प. नावयाञ्चके क्नावयाञ्चक्राते नावयाञ्चक्रिरे आ. क्नावयिषीष्ट , क्नावयिषीयास्ताम् क्नावयिषीरन् श्व. क्नावयिता नावयितारौ नावयितारः भ. क्नावयिष्यते नावयिष्येते क्नावयिष्यन्ते क्रि. अक्नावयिष्यत अक्नावयिष्येताम् अक्नावयिष्यन्त १५ १६ दूग्श् (दू) हिंसायाम् । परस्मैपद व. द्रावयति द्रावयतः द्रावयन्ति स. द्रावयेत् द्रावयेताम् द्रावयेयुः प. द्रावयतु/द्रावयतात् द्रावयताम् द्रावयन्तु ह्य. अद्रावयत् अद्रावयताम् अद्रावयन् अ. अदुद्रवत् अदुद्रवताम् अदुद्रवन् प. द्रावयाञ्चकार द्रावयाञ्चक्रतुः द्रावयाञ्चक्रुः आ. द्राव्यात् द्राव्यास्ताम् द्राव्यासुः श्व. द्रावयिता द्रावयितारौ द्रावयितार: भ. द्रावयिष्यति द्रावयिष्यतः द्रावयिष्यन्ति क्रि. अद्रावयिष्यत् अद्रावयिष्यताम् अद्रावयिष्यन् आत्मनेपद व. द्रावयते द्रावयेते द्रावयन्ते स. द्रावयेत द्रावयेयाताम् द्रावयेरन् प. द्रावयताम् द्रावयेताम् द्रावयन्ताम् ह्य. अद्रावयत अद्रावयेताम् अद्रावयन्त अ. अदुद्रवत अदुद्रवेताम अदुद्रवन्त प. द्रावयाञ्चक्रे द्रावयाञ्चक्राते द्रावयाञ्चक्रिरे आ. द्रावयिषीष्ट द्रावयिषीयास्ताम् द्रावयिषीरन् श्व. द्रावयिता द्रावयितारौ द्रावयितारः | भ. द्रावयिष्यते द्रावयिष्येते द्रावयिष्यन्ते क्रि. अद्रावयिष्यत अद्रावयिष्येताम् अद्रावयिष्यन्त १५१७ ग्रहीश् (ग्रह) उपादाने । परस्मैपद व. ग्राहयति ग्राहयतः ग्राहयन्ति स. ग्राहयेत् ग्राहयेताम् ग्राहयेयुः प. ग्राहयतु/ग्राहयतात् ग्राहयताम् ग्राहयन्तु ह्य. अग्राहयत् अग्राहयताम् अग्राहयन् अ. अजिग्रहत् अजिग्रहताम् प. ग्राहयाञ्चकार ग्राहयाञ्चक्रतुः ग्राहयाञ्चक्रुः आ. ग्राह्यात् ग्राह्यास्ताम् ग्राह्यासुः श्व. ग्राहयिता ग्राहयितारौ ग्राहयितारः भ. ग्राहयिष्यति ग्राहयिष्यतः ग्राहयिष्यन्ति क्रि. अग्राहयिष्यत् अग्राहयिष्यताम् अग्राहयिष्यन् आत्मनेपद व. ग्राहयते ग्राहयेते ग्राहयन्ते | स. ग्राहयेत ग्राहयेयाताम् ग्राहयेरन् अजिग्रहन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy