SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ 600 ॥ अथ ऋयादयः ॥ १५०८ डुक्रींगश् (क्री) द्रव्यविनिमये । परस्मैपद व. क्रापयति स. क्रापयेत् प. क्रापयतु / क्रापयतात् क्रापयताम् ह्य. अक्रापयत् अ. अचित्रपत् प. क्रापयाञ्चकार आ. क्राप्यात् श्व. क्रापयिता भ. क्रापयिष्यति क्रि. अक्रापयिष्यत् व. क्रापयते स. क्रापयेत प. क्रापयताम् ह्य. अक्रापयत अ. अचित्रपत प. क्रापयाञ्चक्रे आ. क्रापयिषीष्ट श्व. क्रापयिता भ. क्रापयिष्यते क्रि. अक्रापयिष्यत कापयतः क्रापयेताम् क्रापयन्ति क्रापयेयुः व. प्रीणयते क्रापयन्तु स. प्रीणयेत अक्रापयन् प. प्रीणयताम् अचित्रपन् ह्य. अप्रीणयत क्रापयाञ्चक्रुः अ. अपिप्रीणत काप्यासुः प. प्रीणयाञ्चक्रे क्रापयितार: आ. प्रीणयिषीष्ट क्रापयिष्यतः क्रापयिष्यन्ति श्व. प्रीणयिता अक्रापयिष्यताम् अक्रापयिष्यन् भ. प्रीणयिष्यते आत्मनेपद क्रापयेते Jain Education International अक्रापयताम् अचित्रपताम् क्रापवाञ्चक्रतुः काप्यास्ताम् कापयितारौ कापयन्ते क्रापयेयाताम् क्रापयेरन् कापयेताम् क्रापयन्ताम् अक्रापयेताम् अक्रापयन्त अचिक्रपेताम अचित्रपन्त क्रापयाञ्चक्राते क्रापयाञ्चक्रिरे क्रापयिषीयास्ताम् क्रापयिषीरन् कापयितारौ क्रापयितारः क्रापयिष्येते क्रापयिष्यन्ते अक्रापयिष्येताम् अक्रापयिष्यन्त १५०९ षिंग्श् (सि) बन्धने । ११५० षोंच्-वद्रूपाणि । १५१० प्रींग्श् (प्री) तृप्तिकान्त्योः । परस्मैपद व. प्रीणयति प्रीणयतः स. प्रीणयेत् प्रीणयेताम् प. प्रीणयतु / प्रीणयतात् प्रीणयताम् ह्य अप्रीणयत् अप्रीणयताम् अ. अपिप्रीणत् अपिप्रीणताम् प. प्रीणयाञ्चकार प्रीणयाञ्चक्रतुः आ. प्रीण्यात् प्रीण्यास्ताम् प्रीणयन्ति प्रीणयेयुः प्रीणयन्तु श्व प्रीणयिता भ. प्रीणयिष्यति क्रि. अप्रीणयिष्यत् प्रीणयन् अपिप्रीणन् प्रीणयाञ्चक्रुः प्रीण्यासुः अप्रीणयिष्येताम् क्रि. अप्रीणयिष्यत १५११ श्रीग्श् (श्री) पाके । ८८३ श्रिग्वद्रूपाणि । १५१२ मींग्श् (मी) हिंसायाम् । ६०३ मेड्-वदूपाणि । १५ १३ युगश् (यु) बन्धने । १०८ युक्-वद्रूपाणि । १५१४ स्कुंग्श् (स्कु) आप्रवणे । परस्मैपद स्कावयतः कावताम् धातुरत्नाकर द्वितीय भाग प्रीणयितारौ प्रीणयितार: प्रीणयिष्यतः प्रीणयिष्यन्ति अप्रीणयिष्यताम् अप्रीणयिष्यन् आत्मनेपद प्रीणयेते प्रीणयन्ते प्रीणयेयाताम् प्रीणयेरन् प्रीणयेताम् प्रीणयन्ताम् अप्रीणयेताम् अप्रीणयन्त अपिप्रीणेताम अपिप्रीणन्त प्रीणयाञ्चक्राते प्रीणयाञ्चक्रिरे प्रीणयिषीयास्ताम् प्रीणयिषीरन् प्रीणयितारौ प्रीणयितार: प्रीणयिष्येते प्रीणयिष्यन्ते अप्रीणयिष्यन्त व. स्कावयति स. स्कायेत् प. स्कावयतु/स्कावयतात् स्कावयताम् स्कावयन्तु ह्य. अस्कावयत् अस्कावयताम् अस्कावयन् अ. अचुस्कवत् अचुस्कवताम् अचुस्कवन् प. स्कावयाञ्चकार स्कावयाञ्चक्रतुः स्कावयाञ्चक्रुः आ. स्काव्यात् स्काव्यास्ताम् स्काव्यासुः श्व स्कावयिता स्कावयितारौ स्कावयितारः भ. स्कावयिष्यति स्कावयिष्यतः स्कावयिष्यन्ति क्रि. अस्कावयिष्यत् अस्कावयिष्यताम् अस्कावयिष्यन् आत्मनेपद काव व. स्कावयते स. स्कावयेत प. स्कावयताम् For Private & Personal Use Only स्कावयन्ति स्कावयेयुः स्कावयन्ते कावयेयाताम् स्कावयेरन् स्कायेताम् स्कावयन्ताम् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy