SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ 604 धातुरत्नाकर द्वितीय भाग आरिरन् १५३३ बृश् (ब) वरणे। परस्मैपद व. बारयति बारयतः बारयन्ति स. बारयेत् बारयेताम् बारयेयुः प. बारयतु/बारयतात् बारयताम् बारयन्तु ह्य. अबारयत् अबारयताम् अबारयन् अ. अबीबरत् अबीबरताम् अबीबरन् प. बारयाञ्चकार बारयाञ्चक्रतुः बारयाञ्चक्रुः आ. बार्यात् बार्यास्ताम् बार्यासुः श्व. बारयिता बारयितारौ बारयितारः भ. बारयिष्यति बारयिष्यतः बारयिष्यन्ति क्रि. अबारयिष्यत् अबारयिष्यताम् अबारयिष्यन् आत्मनेपद व. बारयते बारयेते बारयन्ते स. बारयेत बारयेयाताम् बारयेरन प. बारयताम् बारयेताम् बारयन्ताम् ह्य. अबारयत अबारयेताम् अबारयन्त अ. अबीबरत अबीबरेताम अबीबरन्त प. बारयाञ्चक्रे बारयाञ्चक्राते बारयाञ्चक्रिरे आ. बारयिषीष्ट बारयिषीयास्ताम् बारयिषोरन् श्व. बारयिता बारयितारौ बारयितारः भ. बारयिष्यते बारयिष्येते बारयिष्यन्ते क्रि. अबारयिष्यत अबारयिष्येताम् अबारयिष्यन्त १५३४ भृश् (भृ) भर्जने च । ८८६ भंग्-वदूपाणि । १५३५ दृश् (द) विदारण। १४६४ टुंड्त्-वद्रूपाणि । १५३६ जृश् (ज) वयोहानौ । ११४५ जूषच्-वदूपाणि । १५३७ नृश् (न्) नये । १०१६ नृवद्रूपाणि । १५३८ गृश् (ग) शब्दे । १९ गूंवदूपाणि ।। अद्यतन्यान्तु - अददरदित्यादि विशेषः १५३९ ऋश् (ऋ) गतौ । परस्मैपद व. आरयति आरयतः आरयन्ति स. आरयेत् आरयेताम् आरयेयुः प. आरयतु/आरयतात् आरयताम् आरयन्तु ह्य. आरयत् आरयताम् आरयन् अ. आरिरत् आरिरताम् प. आरयाञ्चकार आरयाञ्चक्रतुः आरयाञ्चक्रुः आ. आर्यात् आर्यास्ताम् आर्यासुः श्व. आरयिता आरयितारौ आरयितारः भ. आरयिष्यति आरयिष्यतः आरयिष्यन्ति क्रि. आरयिष्यत् आरयिष्यताम् आरयिष्यन् आत्मनेपद व. आरयते आरयेते आरयन्ते स. आरयेत आरयेयाताम् आरयेरन् प. आरयताम् आरयेताम् आरयन्ताम् ह्य. आरयत आरयेताम् आरयन्त अ. आरिरत आरिरेताम आरिरन्त प. आरयाञ्चक्रे आरयाञ्चक्राते आरयाञ्चक्रिरे आ. आरयिषीष्ट आरयिषीयास्ताम् आरयिषीरन् श्व. आरयिता आरयितारौ आरयितार: भ. आरयिष्यते आरयिष्येते आरयिष्यन्ते क्रि. आरयिष्यत आरयिष्येताम् आरयिष्यन्त १५४० ज्ञाश् (ज्ञा) अववोधने । परस्मैपद व. ज्ञापयति ज्ञापयतः ज्ञापयन्ति स. ज्ञापयेत् ज्ञापयेताम् ज्ञापयेयुः | प. ज्ञापयतु/ज्ञापयतात् ज्ञापयताम् ज्ञापयन्तु ह्य. अज्ञापयत् अज्ञापयताम् अज्ञापयन् अ. अजिज्ञपत् अजिज्ञपताम् अजिज्ञपन् प. ज्ञापयाञ्चकार ज्ञापयाञ्चक्रतुः ज्ञापयाञ्चक्रुः आ. ज्ञाप्यात् ज्ञाप्यास्ताम् ज्ञाप्यासुः श्व. ज्ञापयिता ज्ञापयितारौ ज्ञापयितारः भ. ज्ञापयिष्यति ज्ञापयिष्यतः ज्ञापयिष्यन्ति क्रि. अज्ञापयिष्यत् अज्ञापयिष्यताम् अज्ञापयिष्यन् आत्मनेपद व. ज्ञापयते ज्ञापयेते ज्ञापयन्ते स. ज्ञापयेत ज्ञापयेयाताम् ज्ञापयेरन् प. ज्ञापयताम् ज्ञापयेताम् ज्ञापयन्ताम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy