SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (ऋयादिगण) 605 मर्दयन्तु ह्य. अज्ञापयत अज्ञापयेताम् अज्ञापयन्त १५४६ श्रन्थश् (श्रन्थ्) मोतनप्रतिहर्षयोः । ७१७ श्रथुङ्अ. अजिज्ञपत अजिज्ञपेताम अजिज्ञपन्त वद्रूपाणि । १५४७ मन्थश् (मन्थ्) विलोडने । २९२ प. ज्ञापयाञ्चक्रे ज्ञापयाञ्चक्राते ज्ञापयाञ्चक्रिरे मन्थवदुपाणि । १५४८ ग्रन्थश (ग्रन्थ) संदर्भ । ७१८ आ. ज्ञापयिषीष्ट ज्ञापयिषीयास्ताम् ज्ञापयिषीरन् | ग्रथुङ्-वद्रूपाणि । १५४९ कुन्थश् (कुन्थ्) संक्लेशे । २८८ श्व. ज्ञापयिता ज्ञापयितारौ ज्ञापयितार: कुथुवदूपाणि । भ. ज्ञापयिष्यते ज्ञापयिष्येते ज्ञापयिष्यन्ते १५५० मृदश् (मृद्) क्षोदे । क्रि. अज्ञापयिष्यत अज्ञापयिष्येताम् अज्ञापयिष्यन्त परस्मैपद १५४१ क्षिष्श् (क्षि) हिंसायाम् । १० क्षिवदूपाणि । व. मर्दयति मर्दयतः मर्दयन्ति १५४२ वींश् (वी) वरणे । १२५० वींच्-वद्रूपाणि । स. मर्दयेत् मर्दयेताम् मर्दयेयुः १५४३ भ्रींश् (भ्री) भरणे । प. मर्दयतु/मर्दयतात् मर्दयताम् परस्मैपद ह्य. अमर्दयत् अमर्दयताम् अमर्दयन् व. भ्राययति भ्राययतः भ्राययन्ति अ. अमीमृदत् अमीमृदताम् अमीमृदन् स. भ्राययेत् भ्राययेताम् भ्राययेयुः प. मर्दयाञ्चकार मर्दयाञ्चक्रतुः मर्दयाञ्चक्रुः प. भ्राययतु/भ्राययतात् भ्राययताम् भ्राययन्तु आ. मात् मर्यास्ताम् मासुः ह्य. अभ्राययत् अभ्राययताम् अभ्राययन् श्व. मर्दयिता मर्दयितारौ मर्दयितार: अ. अबिभ्रयत् अबिभ्रयताम् अबिभ्रयन् भ. मर्दयिष्यति मर्दयिष्यतः मर्दयिष्यन्ति प. भ्राययाञ्चकार भ्राययाञ्चक्रतुः भ्राययाञ्चक्रुः क्रि. अमर्दयिष्यत् अमर्दयिष्यताम् अमर्दयिष्यन् आ. भ्राय्यात् भ्राय्यास्ताम् भ्राय्यासुः आत्मनेपद श्व. भ्राययिता भ्राययितारौ भ्राययितार: व. मर्दयते मर्दयन्ते भ. भ्राययिष्यति भ्राययिष्यतः भ्राययिष्यन्ति स. मर्दयेत मर्दयेयाताम् मर्दयेरन् क्रि. अभ्राययिष्यत् अभ्राययिष्यताम् अभ्राययिष्यन् प. मर्दयताम् मर्दयेताम् मर्दयन्ताम् आत्मनेपद ह्य. अमर्दयत अमर्दयेताम् अमर्दयन्त व. भ्राययते भ्राययेते भ्राययन्ते अ. अमीमदत अमीमदेताम अमीमृदन्त स. भ्राययेत भ्राययेयाताम् भ्राययेरन् प. मर्दयाञ्चके मर्दयाञ्चक्राते मर्दयाञ्चक्रिरे प. भ्राययताम् भ्राययेताम् भ्राययन्ताम् आ. मर्दयिषीष्ट मर्दयिषीयास्ताम् मर्दयिषीरन् ह्य. अभ्राययत अभ्राययेताम् अभ्राययन्त श्व. मर्दयिता मर्दयितारौ मर्दयितारः अ. अबिभ्रयत अबिभ्रयेताम अबिभ्रयन्त भ. मर्दयिष्यते मर्दयिष्येते मर्दयिष्यन्ते प. भ्राययाञ्चक्रे भ्राययाञ्चक्राते भ्राययाञ्चक्रिरे क्रि. अमर्दयिष्यत अमर्दयिष्येताम् अमर्दयिष्यन्त आ. भ्राययिषीष्ट भ्राययिषीयास्ताम् भ्राययिषीरन् १५५१ गुधश् (गुध्) रोपे । ११५५ गुधच्-वद्रूपाणि । श्व, भ्राययिता भ्राययितारौ भ्राययितारः १५५२ बन्धंश् (ब) बन्धने । भ. भ्राययिष्यते भ्राययिष्येते भ्राययिष्यन्ते परस्मैपद क्रि, अभ्राययिष्यत अभ्राययिष्येताम् अभ्राययिष्यन्त व. बन्धयति बन्धयतः बन्धयन्ति १५४४ हेठश् (हे) भूतप्रादुर्भावे । ६७६ हेठिवदूपाणि। स. बन्धयेत् बन्धयेताम् बन्धयेयुः १५४५ मृडश् (मृड्) सुखने । १३५८ मृजत्वद्रूपाणि । प. बन्धयतु/बन्धयतात् बन्धयताम् बन्धयन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org मर्दयेते
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy